________________
जैन आगम ग्रन्थों में पञ्चमतवाद
दिव्वमाणुसतेरिच्छं जो न सेवइमेहुणं । मणसा कायवक्केणं तं वयं बूम माहणं । 125 जहा पोमं जले जायं नोवलिप्पइ वारिणा । एवं अलित्तो कामेहिं तं वयं बूम माहणं । 126
अलोलुयं महाजीवी अणगारं अकिंचणं । असंसत्तं गिहत्थेसु तं वयं बूम माहणं । 127 पसुबंधा सव्ववेया जट्टं च पावकम्मुणा । न तं तायति दुस्सीलं कम्माणि बलवंति ह।।28 30. निशीथभाष्य, 13.4423
लोकानुग्गहकारीसु भूमिदेवेसु बहुफलं दाणं । अवि णाम बंभबंधुसुं, किं पुण छक्कमणिरएसु ।।
240
31. आचारांगसूत्र, I.4.2.20
.... लोयंसि समणा य माहणा य पुढो विवादं वदंति...च णे - सव्वे पाणा, सव्वे भूया सव्वे जीवा सव्वे सत्ता हंतव्वा, अज्जावेयव्वा परिघेतव्वा, परियावेयव्वा उद्दवेयव्वा । एत्थ वि जाणह णत्थित्थ दोसो ।
32.
33. आचारांगसूत्र, 1.4.2.26
....एवं बूया-सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं ।
34. उत्तराध्ययन, 12.38
35.
आचारांगसूत्र, I.4.2.21 अणारियवयणमेयं.... ।
36.
37.
किं माहणा! जोइसमारभंता उदएण सोहिं बहिया विमग्गहा ?
जं मग्गहा बाहिरियं विसोहिं न तं सुदिट्ठे कुसला वयंति ।।
उत्तराध्ययन, 12.3
त्वत्कायो जिइंदिओ । भिक्खट्ठा बंभइज्जम्मि जन्नवाडं उवट्ठिओ । ।
उत्तराध्ययन, 12.42, 44 सुसंवुडो पंचहिं संवरेहिं इह जीवियं अणवकखमाणो । वोसट्टकाओ सुइचत्तदेहो महाजयं जयई जन्नसिहं । 142
वो जो जीवो जोइठाणं जोगा सुया सरीरं कारिसंगं । कम्म एहा संजमजोगसंती होमं हुणामी इसिणं पसत्थं । 144
ज्ञाताधर्मकथा, I. 13.16
....मणियारसेट्ठी सेणिएणं रण्णा अब्भणुण्णाए समाणे हट्टतुट्ठे रायगिहं नगरं मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता वत्थुपाठय- रोइयंसि भूमिभागंसि नंद पोक्खरिणिं खणावेउं पत्ते यावि होत्या ।