________________
टिप्पण (Notes & References)
241
41.
38. उपासकदशा, 1.6
आणंदे कामदेवे य, गाहावतिचुलणी पिता। सुरादेवे चुल्लसयए, गाहावइकुंडकोलिए।।
सद्दालपुत्ते महासतए, नंदिणीपिया लेइयापिता।। 39. उपासकदशा, 1.11
तत्थ णं वाणियगामे नयरे आणंदे नाम गाहावई परिवसइ-अड्ढे दित्ते वित्ते विच्छिण्णविउलभवण-सयणासण-जाणवाहणे बहुधण-जायरूव-रयए आओगपओगसंपउत्ते
विच्छिड्डयपउरभत्तपाणे बहुदासी-दास-गो-महिस गवेलप्पभूए बहुजणस्स अपरिभूए। 40. उत्तराध्ययन, 13.18-19
नरिदं! जाई अहमा नराणं सोवागजाई दुहओ गयाणं। जहिं वयं सव्वजणस्स वेस्सा वसीय सोवागनिवेसणेसु।। तीसे य जाईइ उ पावियाए वुच्छामु सोवागनिवेसणेसु। सव्वस्स लोगस्स दुगंछणिज्जा इहं तु कम्माइं पुरेकडाई।। गीता, 4.13 चातुर्वणमयं मया सृष्टं गुणकर्मविभागशः। विसुद्धिमग्गो कम्मं विज्जा च धम्मो च सीलं जीवितमुत्तमं। एतेन मच्चा सुज्झन्ति न गोत्तेन धनेन वा ।। उत्तराध्ययन, 5.20 संति एगेहिं भिक्खूहिं गारत्था संजमुत्तरा। गारत्यैहि य सव्वेहिं साहवो संजमुत्तरा।। उत्तराध्ययन, 5.21-22 चिराजिणं नगिणिणं जडी संघाडि मुंडिणं । एयाणि वि न तायंति दुस्सीलं परियागयं।। पिंडोलए व दुस्सीले नरगाओ न मुच्चई। भिक्खाए वा गिहत्थे वा सुव्वई कम्मई दिवं।। ज्ञाताधर्मकथा, I.1.84-85 ...मेहं कुमारं अम्मापियरो साइरेगट्ठवासजायगं चेव सोहणंसि तिहिकरण-मुहत्तंसि कलायरियस्स उवणेति। तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ
बावतरिं कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेइ सिक्खावेइ,...। 46. वशिष्ठ धर्मशास्त्र, 8.15
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम्।। 47. उत्तराध्ययन, 2.29
गोयरग्गपविठ्ठस्स पाणी नो सुप्पसारए। सेओ अगारवासु त्ति इइ भिक्खू न चिंतए।।
45.