________________
टिप्पण (Notes & References)
II. विपाकश्रुत, 1.5.14
.... एगमेगं माहणदारयं, एगमेगं खत्तियदारयं, एगमेगं वइस्सदारयं, एगमेगं सुद्ददारयं गिण्हावेइ,....
26.
27.
अभिधान राजेन्द्रकोश, खण्ड- 4, पृ. 1421
कर्मणा क्रियया ब्राह्मणो भवति, “क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिर्घृणा । ज्ञानविज्ञानमास्तिक्यमेतत् ब्राह्मणलक्षणम् । .... क्षत्रियः शरणागतत्राणलक्षणक्रियया क्षत्रिय उच्यते, न तु केवलं क्षत्रियकुले जातिसमुत्पन्ने सन्ति शस्त्रबंधनत्वेनैव क्षत्रिय उच्यते। एवं वैश्योऽपि ... कृषिपशुपाल्यादिक्रियया वैश्य उच्यते । कर्मणा एवं शूद्रो भवति शोचनादिहेतुप्रेषणभारोद्वहनजलाद्याहरणचरणमर्दनादिक्रियया शूद्र उच्यते । कल्पसूत्र, 24-25 (श्री अमर जैन शोध संस्थान, सिवाना प्रकाशन) तं जीवमेयं तीयपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं अरहंते भगवंते तहप्पगारेहिंतो वा। अंत पंत तुच्छ किविण दरिद्द वणीमग। जाव माहणकुलेहिंतो तहप्पगारेसु वा उग्गकुलेसु वा भोगकुलेसु वा राइन्न नाय खत्तिय इक्खाग हरिवंस अण्णयरेसु वा तहप्पगारेसु विसुद्धजातिकुलवंसेसु साहरा वित्त 124
के
28-1. सूत्रकृतांग, 1.9.1
29.
तं गच्छ णं तुमं देवाणुप्पिया ! समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालधरसगोत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगोताए कुच्छिसि गमत्ताए साहराहि, साहरित्ता मम एयमाणत्तिय खिप्पमेव पच्चाप्पिणाहि । 125
करे धम्मे अक्खाए माहणेण मईमता ?
II. उपासकदशा, 7.10
239
... कल्लं इहं महामाहणे, उप्पण्णणाण दंसणधरे,....
उत्तराध्ययन, 25.19-28
भोगी व महिओ जहा । सया कुसलसंदिट्टं तं वयं बूमं माहणं । 119 जो न सज्जइ, आगंतुं पव्वयंतो, न सोयई । रमए अज्जवयणमि तं वयं बूम माहणं । 120 जायरूवं जहामट्टं निद्धंतमलपावगं । रागद्दोसभयाईयं तं वयं बूम माहणं । 121 तसपाणे वियात्ता संगहेण य थावरे । जो न हिंसइ तिविहेणं तं वयं बूम माहणं । 122 कोहा वा जइ वा हासा लोहा व जइ वा भया । मुसं न वयई जो उ त वयं बूम माहणं । 123
चित्तमंतमचित्तं वा अप्पं वा जइ वा बहुं । न गेण्हइ अदत्तं जो तं वयं बूम माहणं | 24