________________
238
जैन आगम ग्रन्थों में पञ्चमतवाद से किंतंचरित्तारिया? चरित्तारिया दुविहा पणत्ता, तंजा-सरागचरितारिया य वीयरागचरितारिया
य।। 111
18.
स्थानांग, 6.34-35 छव्विहा जाइ-आरिया मणुस्सा पण्णत्ता, तं जहाअंबट्ठा य कलंदा य, वेदेहा वेदिगादिया। हरिता चुंचुणा चेव, छप्पेता इब्भजातिओ।। छव्विहा कुलारिया मणुस्सा पण्णत्ता, तं जहा-उग्गा, भोगा, राइण्णा, इक्खागा, णाता,
कोरबा।
19. अनुयोगद्वार, 8.359-360
से किं तं कम्मनामे? कम्मनामे-दोसिए सोत्तिए कप्पासिए भंडवेयालिए कोलालिए ।359 से किं तं सिप्पनामे? सिप्पनाम-वत्थिए तंतिए तुन्नाए तंतुवाए पट्टकारे देअडे वरुडे मुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे
कोट्टिमकारे ।360 20. तत्त्वार्थाधिगमसभाष्य, 3.15
जात्यार्या इक्ष्वाकवो विदेहा हरयोऽम्बष्ठाः ज्ञाताः कुरवो बुबुनाला उग्रा भोगा राजन्या
इत्येवमादयः। 21. तत्त्वार्थाधिगम, 3.15 का भाष्य
कुलार्याः कुलकराश्चवर्तिनो बलदेवा वासुदेवा ये... 22.I. ऋग्वेद, 10.90.12, यजुर्वेद, 31.11
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । उरु तदस्य यद्-वैश्यः पदभ्यां शुद्रोऽजायत।। II. मनुस्मृति, 1.31, 10.4
लोकानां तु विवृद्धयर्थं मुखबाहूरुपादतः ब्राह्मणं क्षत्रियं वैश्यं शुद्रं च निरवर्तयत्।। 23. भगवती, 15.1.146
चाउवण्णं च णं वागरेति24. भगवती, 15.1.146
...महावीरस्स सरीरगसि...पित्तज्जरपरिगयसरीरे दाहवक्कतिए...चाउवण्णं च णं वागरेतिएवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं अण्णइटे समाणे अंतो
छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कतिए छउमत्थे चेव कालं करेस्सति।। 25-I: उत्तराध्ययन, 25.29-31
न वि मुंडिएण समणो न ओंकारेण बंभणो। ण मुणी रण्णवासेणं कुसचीरेण न तावसो।। समयाए समणो होइ बंभचेरेण बंभणो। नाणेण य मुणी होइ तवेणं होइ तावसो।। कम्मुणा बंभणो होइ कम्मुणा होइ खत्तिओ। वइस्सो कम्मुणा होइ सुद्दो हवइ कम्मुणा।।