________________
238
18. स्थानांग, 6.34-35
19.
जैन आगम ग्रन्थों में पञ्चमतवाद
से किं तं चरितारिया ? चरितारिया दुविहा पण्णत्ता, तं जहा - सरागचरितारिया य वीयरागचरितारिया
य ।। 111
छव्विा जाइ - आरिया मणुस्सा पण्णत्ता, तं जहा
अंबट्ठा य कलंदा य, वेदेहा वेदिगादिया । हरिता चुंचुणा चेव, छप्पेता इब्भजातिओ ।। छव्विहा कुलारिया मणुस्सा पण्णत्ता, तं जहा - उग्गा, भोगा, राइण्णा, इक्खागा, गाता, कोरव्वा ।
20. तत्त्वार्थाधिगमसभाष्य, 3.15
जात्यार्या इक्ष्वाकवो विदेहां हरयोऽम्बष्ठाः ज्ञाताः कुरवो बुंबुनाला उग्रा भोगा राजन्या इत्येवमादयः ।
23.
अनुयोगद्वार, 8.359-360
से किं तं कम्मनामे? कम्मनामे - दोसिए सोत्तिए कप्पासिए भंडवेयालिए कोलालिए 1359 से किं तं सिप्पनामे? सिप्पनाम - वत्थिए तंतिए तुन्नाए तंतुवाए पट्टकारे देअडे वरुडे मुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे कोट्टिका 1360
21. तत्त्वार्थाधिगम, 3.15 का भाष्य
24.
22.I. ऋग्वेद, 10.90.12, यजुर्वेद, 31.11
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । उरु तदस्य यद्वैश्यः पदभ्यां शुद्रोऽजायत । । II. मनुस्मृति, 1.31, 10.4
लोकानां तु विवृद्धयर्थं मुखबाहूरुपादतः ब्राह्मणं क्षत्रियं वैश्यं शुद्रं च निरवर्तयत् । ।
कुलार्याः कुलकराश्चवर्तिनो बलदेवा वासुदेवा ये...
भगवती, 15.1.146 चाउवण्णं च णं वागरेति
भगवती, 15.1.146
...महावीरस्स सरीरगंसि... पित्तज्जरपरिगयसरीरे दाहवक्कतिए ...चाउवण्णं च णं वागरेतिएवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं अण्णइट्ठे समाणे अंतो छहं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतिए छउमत्थे चेव कालं करेस्सति । ।
25-I: उत्तराध्ययन, 25.29-31
न वि मुंडिएण समणो न ओंकारेण बंभणो । ण मुणी रण्णवासेणं कुसचीरेण न तावसो ।। समयाए समणो होइ बंभचेरेण बंभणो । नाणेण य मुणी होइ तवेणं होइ तावसो ।। कम्मुणा भणो होइ कम्मुणा होइ खत्तिओ । वइस्सो कंम्मुणा होइ सुद्दो हवइ कम्मुणा ।।