________________
अन्यस्मै - दूसरों के लिए । देयम् - देने योग्य | पेयम् - पीने योग्य |
सुजनः - सज्जन ।
चित्तम् - मन, दिल | सशर्करम् - खांड से युक्त । कर्म - उद्योग ।
शब्द
कलहः - झगड़ा ।
द्रष्टव्यम् - देखने योग्य । दुर्जनः - दुष्ट व्यक्ति । नियमः - नियम |
इतस्ततः - इधर-उधर । बदरीफलम् - बेर ।
सरल वाक्य
1. सः यत् पठति तत् कदाऽपि न विस्मरति । 2. अहं यत् शृणोमि तत् कदापि न विस्मरामि । 3. यथा गुरुः मां आज्ञापयति तथैव' अहं करोमि । 4. त्वं बालकेन सह किमर्थं क्रीडसि इदानीम् ? 5 तं पुरुषं त्वं पश्यसि किम् ? 6. यदा यदा प्रकाशः न भवति तदा तदा दीपं प्रज्वालय ।
1. सुनता हूँ। 2. वैसा ही । 3. जलाओ ।
पाठ 29
1. इदानीं त्वया किं कृतम् - अब तूने क्या किया ?
2. गृहं गत्वा अधुना मया अन्नं भक्षितम् - घर जाकर अब मैंने अन्न खाया । 3. तस्य पुस्तकं त्वया नीतं किम्-उसकी पुस्तक तूने ली है क्या ?
4. तेन तद् वरं कर्म अद्यापि न कृतम् - उसने वह अच्छा काम अब तक नहीं किया। 5. तत् सर्वं शोभनं जातम् - वह सब ठीक हुआ ।
6. यत् त्वया पुस्तकं गृहीतं तत् मम अस्ति- जो तूने पुस्तक ली वह मेरी है । 7. यत् त्वया आज्ञापितं तत् मया न श्रुतम् - जो तूने आज्ञा की वह मैंने नहीं सुनी। 8. किम् त्वया न स्मृतं यत् तेन उक्तम्- क्या तुझे स्मरण नहीं जो उसने कहा
था।
9. यत् तेन उक्तं तत् सर्वं मया पूर्वम् एव विस्मृतम् -जो उसने कहा वह सब मैंने पहले ही भुला दिया ।
10. यत् त्वया दृष्टं तत् सर्वं कथय-जो तूने देखा वह सब कह ।
95