________________
है और ईश्वर का स्मरण करता है I
12. अहं स्वरथम् अत्र न स्थापयामि - मैं अपनी गाड़ी यहाँ नहीं रखूँगा । 13. मम विष्टरः कुत्र अस्ति - मेरी कुर्सी कहाँ है ?
14. यत्र ह्यः स्थापितः तत्र एव अस्ति-जहाँ कल रखी थी वहीं है ।
ईकारान्त स्त्रीलिंग 'नदी'
शब्द
1. प्रथमा 2. द्वितीया
3. तृतीया
4. चतुर्थी 5. पञ्चमी
6. षष्ठी
7. सप्तमी
सम्बोधन
नदी
नदीम्
नद्या
न
नद्याः
मातुलानी, मातुली - मामी ।
पितृभगिनी - बुआ ।
मातामही - नानी ।
""
नद्याम् (हे ) नदि
'नदी' शब्द के समान चलनेवाले शब्द
नदी
नदी को
नदी से
नदी के लिए
नदी से
नदी का
नदी में
हे नदि
मातृभगिनी - मासी । भगिनी - बहिन |
ब्राह्मणी - ब्राह्मण की स्त्री । कुण्डलिनी - जलेबी |
कुमारी - लड़की ।
उर्वी – पृथ्वी ।
पितामही - दादी |
कमलिनी - कमल की बेल ।
इनके सब विभक्तियों के रूप बनाकर पाठक उनसे बहुत-से वाक्य बना सकते
हैं ।
सरल वाक्य
1. यज्ञदत्तात् देवदत्तः पुस्तकं गृह्णाति । 2. सोमदत्तात् ब्राह्मणः धनं गृह्णाति । सः ब्राह्मणः तडागात् रक्तं कमलम् आनयति । 3. रामस्य रावणेन सह युद्धं भवति । रावणस्य रामेण सह युद्धं भवति । भीमस्य जरासन्धेन सह युद्धं जातम्' । जरासन्धस्य भीमसेनेन सह युद्धं जातम् । 4. तत्र हरिः अस्ति । तं हरिं पश्य । हरिणा पुस्तकं लिखितम् । हरये नमः । हरेः " लेखनीम् आनय । इदं हरेः गृहम् अस्ति । हरौ पापं नास्ति ।
1
1. जातम् - हो गया। 2. हरेः - हरि से। 3. हरेः - हरि का ।
85