________________
8. धर्मशालायाः रक्षकः कुत्र अस्ति-धर्मशाला का चौकीदार कहाँ है ?
9. अम्बा बालिकया सह अद्य ग्रामं न गता-माता लड़की के साथ आज गाँव को नहीं गई ।
10. गङ्गायाः जलम् आनयामि - गंगा का जल लाता हूँ ।
11. ईश्वरस्य दया अस्ति-ईश्वर की दया है ।
12. ईश्वरस्य कृपया सर्वं शुभं भवति - ईश्वर की कृपा से सब शुभ होता है । 13. तस्य शाला उत्तमा अस्ति-उसका मकान उत्तम है।
14. या कृष्णस्य सुता सा पालकस्य भार्या - जो कृष्ण की लड़की है, वह पालक की धर्मपत्नी है ।
15. त्वया कस्मात् स्थानात् सा पुष्पमाला आनीता - तुम किस स्थान से वह फूलों की माला लाए हो ।
सरल वाक्य
1. सः तत्र तिष्ठति । 2. अहम् अत्र क्रीडामि । 3. सः पाठशालां गत्वा पुस्तकं पठति । 4. त्वं शुद्धं गङ्गाजलं पिबसि । 5. त्वं तत् स्मरसि किम् ? 6. सः स्वगृहं गत्वा अन्नं भक्षयति । 7. रामः तम् एवं वदति । 8. शृणु, इदाना हरिः दिल्लीनगरं गन्तुम् इच्छति । 9. इदानीं तत्र न गन्तव्यम् इति त्वं तं कथय । 10. नरः ग्रामं गच्छति किम् ! अथ किम् ? सः अद्य एव ग्रामं गमिष्यति । 11. चौरः धनं चोरयति । 12. पण्डितः पुस्तकं पठति । 13. धेनुः वनं गमिष्यति । 14. सा पुत्रिका पुष्पमालां करोति । 15. रामः फलं भक्षयति । 16. अद्य सा बालिका अम्बया सह वनं गता । 17. रामेण सह लक्ष्मणः वनं गतः । सीतया सह रामः वनं गतः ।
पादुके - जूता, खड़ाऊं । मेषः - मेढ़ा ।
शृणोषि - तू सुनता है । मस्तकपीडा - सिर दर्द ।
घटिका - घड़ी ।
श्रुत्वा -सुनकर ।
श्रुतम् - सुना ।
पाठ 24
शब्द
वृषभ: - बैल |
शृणोति - वह सुनता है, शृणोमि - सुनता हूँ ।
धूम्रयानम् - रेलगाड़ी । अश्वः - घोड़ा ।
श्रोतुम् - सुनने के लिए । स्मरणपुस्तकम् -
- डायरी |
79