________________
वाक्य
1. गुरुः पाठशालां गच्छति - अध्यापक पाठशाला जाता है I 2. भानोः अंशुं पश्य - सूर्य की किरण देख |
1
3. सिन्धोः जलम् आनयति - नदी से जल लाता है 4. मरौ देशे जलं नास्ति - रेतीले देश में जल नहीं है । 5. मृत्यवे किं दास्यसि - मौत के लिए क्या दोगे ?
6. शत्रुं पश्यसि किम् - दुश्मन को देखते हो क्या ?
7. शान्तनुः राजा आसीत् - शान्तनु राजा था ।
8. शान्तनुना ऋतुः समाप्तः - शान्तनु ने यज्ञ समाप्त किया । 9. शम्भुना राक्षसो हतः- शिवजी ने राक्षस मारा।
10. साधुना उपदेशः कृतः - साधु ने उपदेश किया ।
11. तरोः फलं पतितम् - पेड़ से फल गिरा ।
अब कुछ ऐसे वाक्य देते हैं कि जिन्हें पाठक स्वयं समझ सकते हैंसः तं मार्गं पृच्छति । मृगः मृगेण सह गच्छति । मनुष्यः मनुष्येण सह न गच्छति । सदा मूर्खः मूर्खेण सह वदति । वानरः वने धावति । विष्णुः सर्वत्र अस्ति । ईश्वरः सदा सर्वं पश्यति । नृपः रक्षकं वदति । सः नगरात् धनम् आनयति । वशिष्ठस्य चरणं पश्य । बालकाय मोदकं देहि । ब्राह्मणाय धनं देहि । तस्मै जलं देहि । शम्भुः राक्षसं हन्ति । उद्याने तरुर् (:) अस्ति । शत्रुः ग्रामे नास्ति । कारुः गृहं करोति । भानुः प्रकाशं ददाति' । सः कदापि न तुष्यति' । पुष्पम् आनयति । पुष्पं जले पतितम् । तस्य पुत्रः कूपे पतितः । तस्य बाहुः शोभनः अस्ति । सः कन्दुकेन क्रीडति । तत्र गत्वा तं पश्य । बालकः अधुना न आगतः । त्वं गच्छ भोजनं च कुरु ।
हिन्दी के निम्न वाक्यों के संस्कृत वाक्य बनाइए
1. वह आँख से देखता है। 2. वह बालक कैसे गया ? 3. बालक धूप में गया, उसको यहाँ ले आ । 4. अब राजा कहाँ है ? 5. नौकर ने हाथ में सीटी ली। 6. गाँव में शत्रु हैं। 7. वह फूल लाता है। 8. वहाँ जाकर देख । 9. वह दुर्मति के साथ मित्रता करता है । 10. जहाँ राम जाएगा, वहाँ कृष्ण भी जाएगा। जहाँ मैं जाऊँगा, वहाँ तू जा ।
46
1. ददाति देता है। 2. तुष्यति - ख़ुश होता है। 3. शोभनः - उत्तम ।