________________
दुग्धम् एव पिबति, कदापि अन्नं नैव भक्षयति । ( 18 ) सः व्यर्थं तत्र गतः, तस्य पुस्तकं तत्र नास्ति ।
मन्दः - सुस्त । उपरि- ऊपर ।
मध्ये-बीच में ।
वदामि-बोलता हूँ । वदति - (वह) बोलता है ।
अगदः - दवा |
नीचैः - धीमे । उक्त्वा - बोलकर । वदिष्यसि - तू बोलेगा ।
पाठ 13
शब्द
मूकः - गूंगा । अधः- नीचे ।
शनैः - आहिस्ता, धीरे-धीरे । वदसि - (तू) बोलता है । डिण्डिमः - ढोल | उच्चैः-ऊँचा।
वक्तुम् - बोलने के लिए । वदिष्यामि - मैं बोलूँगा । वदिष्यति - वह बोलेगा ।
वाक्य
1. त्वम् उपरि गच्छ, अहम् अधः गमिष्यामि - तू ऊपर जा, मैं नीचे जाऊँगा । 2. न, अहम् उपरि तिष्ठामि, त्वम् अधः गच्छ-नहीं, मैं ऊपर ठहरता हूँ, तू नीचे
जा ।
3. भो मित्र ! इदानीं शनैः अधः गच्छ - हे मित्र ! अब धीरे-धीरे नीचे जा । 4. सः सदा तत्र तिष्ठति उच्चैः वदति च-वह हमेशा वहाँ बैठता है और ऊँचा बोलता है ।
5. त्वं किं सर्वदा नीचैः एव वदसि - तू क्या हमेशा धीमे ही बोलता है ? 6. अहं सदा नीचैः एव वक्तुम् इच्छामि - मैं हमेशा धीमे ही बोलना चाहता हूँ । 7. भो मित्र ! त्वं मध्ये किमर्थं तिष्ठसि - मित्र ! तू बीच में किस लिए ठहरता है ? 8. अहं जलं पीत्वा रात्रौ उपरि गमिष्यामि - मैं जल पीकर रात्रि में ऊपर जाऊँगा । 9. अहं रात्रौ नैव जलं पिबामि- मैं रात्रि में जल नहीं पीता ।
10. किं त्वं रात्रौ उष्णं मिष्टं च दुग्धं न पास्यसि - क्या तू रात्रि में गरम और मीठा दूध नहीं पिएगा ?
11. कुतः न पास्यामि एव - क्यों नहीं पीऊँगा ।
43