________________
200
जागरिष्यति
जागरिष्यि
जागरिष्यामि
द्वेष्टि
द्वेक्षि
द्वेष्मि
द्विष्टे
द्विक्षे
द्विषे
अजागः
अजागृताम्
अजागः
अजागृतम्
अजागरम्
अजागृव
द्विष् (अप्रीतौ) = द्वेष करना-उभयपद
परस्मैपद । वर्तमान काल
अद्वेट्
अद्वेट्
अद्वेषम्
परस्मैपद । भविष्यकाल
जागरिष्यतः
जागरिष्यथः
जागरिष्यावः
परस्मैपद । भूतकाल
अद्विष्ट
अद्विष्ठाः
अद्विषि
द्विष्टः
द्विष्ठः
द्विष्वः
आत्मनेपद । वर्तमान काल
द्विषाते
द्विषाथे
द्विष्वहे
परस्मैपद । भूतकाल
अद्विष्टम्
अद्विष्टम्
अद्विष्व
जागरिष्यन्ति
जागरिष्यथ
जागरिष्यामः
आत्मनेपद । भूतकाल
अद्विषाताम्
अद्विषाथाम्
अद्विष्वहि
अजागरुः
अजागृत
अजागृम
द्विषन्ति
द्विष्ठ
द्विष्मः
द्विषते
द्विवे
द्विष्म
अद्विषन्, अद्विषुः
अद्विष्ट
अद्विष्म
अद्विषत
अद्विड्ढ्वम्
अद्विष्महि
'द्विष्' धातु का भविष्यकाल 'द्वेक्ष्यति, द्वेक्ष्यते' ऐसा होता है। उसके रूप सुगम हैं।