________________
आत्मनेपद। भूतकाल ऐशाताम्
ऐशत ऐष्टाः ऐशाथाम्
ऐड्ढ्व म ऐशि
ऐश्महि चक्ष (व्यक्तायां वाचि) = बोलना
आत्मनेपद। वर्तमान काल
ऐश्वहि
BE
चक्षाथे
चक्षाते
चक्षते
चड्ड्वे चक्ष्वहे
चक्ष्महे आत्मनेपद। भविष्यकाल चक्ष धातु के लिए 'ख्या' आदेश होता है। स्मरण रखना चाहिए। ख्यास्यते ख्यास्येते
ख्यास्यन्ते ख्यास्यसे . ख्यास्येथे
ख्यास्यध्वे ख्यास्ये
ख्यास्यावहे ख्यास्यामहे आत्मनेपद। भूतकाल
___timit
अचष्ट अचष्टा अचक्षि
अचक्षाताम् अचक्षाथाम् अचक्ष्वहि
अचक्षत अचड्ढ्वम् अचक्ष्महि
जागृ (निद्राक्षये) = जागना
परस्मैपद। वर्तमान काल
जागर्ति
जागर्षि
जागृतः जागृथः जागृवः
जाग्रति जागृथ जागृमः
जागर्मि