________________
विद् (ज्ञाने)। वर्तमान काल वेत्ति (वेद) वित्तः (विदतुः) विदन्ति (विदुः) वेत्सि (वेत्थ) वित्थः (विदथुः) वित्थ (विद)
वेद्मि (वेद) विद्वः (विद्व) विद्मः (विद्म) इस धातु के प्रत्येक वचन के दो-दो रूप होते हैं। वे स्मरण करने चाहिए।
भूतकाल अवेत्
अवित्ताम् अविदुः अवः (अवेत्) अवित्तम्
अवित्त अवेदम् अविद्व
अविन इस धातु के भविष्यकाल के रूप सुलभ हैं। वेदिष्यति, वेदिष्यतः, वेदिष्यन्ति इत्यादि।
अस् (भुवि) वर्तमान काल
अस्ति
न.
सन्ति स्थ
असि
स्थः अस्मि स्वः
स्मः भविष्यकाल इस धातु के भविष्यकाल में 'भू' धातु के समान ही रूप होते हैं। भविष्यति, भविष्यतः, भविष्यन्ति। भविष्यसि, भविष्यथः, भविष्यथ। भविष्यामि इत्यादि।
भूतकाल
आस्त
आसीत् आस्ताम्
आसन् आसीः
आस्तम् आसम् आस्व
आस्म __मृज् (शुद्धौ) वर्तमान काल माष्टि मृष्टः
मृजन्ति, मार्जन्ति मार्कि मृष्टः
मृष्ट मामि मृज्वः
मृज्मः