________________
द्वितीय गण। परस्मैपद धातु 1. अद् (भक्षणे) = खाना-अत्ति। अत्स्यति। आदत्। 2. हन् (हिंसागत्योः) = हिंसा करना, जाना-हन्ति । हनिष्यति। अहन्। 3. विद् (ज्ञाने) = जानना-वेत्ति, वेदिष्यति। अवेत्। 4. अस् (भुवि) = होना-अस्ति। भविष्यति। आसीत्। 5. मृज् (शुद्धौ) = शुद्ध करना-मार्टि। मार्जिष्यति, मायति। अमार्ट। 6. रुद् (अश्रुविमोचने) = रोना-रोदिति। रोदिष्यति। अरोदत्, अरोदीत् । उक्त छः धातुओं के रूप विलक्षण होने के कारण नीचे देते हैं
अद् (भक्षणे)। वर्तमान काल अत्ति अत्तः
अदन्ति अत्सि
अत्थः अद्मि अद्वः
अद्मः
अत्थ
भूतकाल
आदत् आत्ताम्
आदन् आदः आत्तम्
आत्त आदम आद्व
आद्म इसके भविष्यकाल के रूप सुगम हैं। अत्स्यति, अत्स्यतः, अत्स्यन्ति इत्यादि।
___ हन् (हिंसागत्योः)। वर्तमान काल हन्ति हतः
हनन्ति हथः हन्मि
हन्वः भूतकाल
हसि
हथ
हन्मः
अहन् अहताम्
अनन् अहन् अहतम्
अहत अहनम् अहन्व
अहन्म इसके भविष्यकाल के रूप आसान हैं। हनिष्यति, हनिष्यतः, हनिष्यन्ति इत्यादि।