________________
176
अनयत्
अनयः
अनयम्
अनयत
अनयथाः
भूतकाल, परस्मैपद अनयेताम्
अनयेतम्
अनयाव
अनयन्त
अनयध्वम्
अन
अनयाम
इस प्रकार प्रत्येक उभयपद धातु के दोनों प्रकार के रूप बनते हैं । पाठक सब धातुओं के रूप बनाकर लिखें ।
यह 'नी' ( प्रापणे ) धातु परस्मैपद में दिया है। वास्तव में यह उभयपद का धातु है । उभयपद के धातुओं के रूप परस्मैपद के अनुसार भी होते हैं, इसलिए उभयपद के कई धातु परस्मैपद में दिए गए हैं ।
उभयपद के धातु- प्रथम गण
1. अञ्च् (गतौ याचने च )
2. क्रन्द्र (रोदने)
भूतकाल, आत्मनेपद अनयेताम्
अनयेथाम्
अनयावहि
अनयन्
अनयत
अनयाम्
= जाना, मॉगना। अञ्चति, अञ्चते । अञ्चिष्यति, अञ्चिष्यते । आञ्चत्, आञ्चत ।
रोना - क्रन्दति, क्रन्दते । क्रन्दिष्यति, क्रन्दिष्यते । अक्रन्दत्,
=
अक्रन्दत ।
3. खन् (अवदारणे) = खोदना - खनति, खनते । खनिष्यति । खनिष्यते । अखनत्,
अखनत ।
4. गुहू ( संवरणे) = ढांपना - गूहति, गूहते । गूहिष्यति, गूहिष्यते, घोक्ष्यति, घोक्ष्यते ।
अगूहत्, अगूहत । ( इस धातु के भविष्य के चार रूप होते हैं, एक समय 'इ' लगती है, दूसरे समय नहीं लगती ।)
5. चष् (भक्षणे) = खाना - चषति, चषते । चषिष्यति, चषिष्यते । अचषत्,
अचषत ।
6. छद् (आच्छादने) = ढांपना - छदति, छदते । छदिष्यति, छदिष्यते । अच्छदत्,
अच्छदत ।
7. जीव् (प्राणधारणे) = जीना - जीवति, जीवते । जीविष्यत्ति, जीविष्यते । अजीवत्, अजीवत ।
8. त्विष ( त्वेषु ) ( दीप्तौ) = प्रकाशना-त्वेषति, त्वेषते । त्वक्ष्यति, त्वक्ष्यते ।