________________
प्रथम गण। आत्मनेपद। भविष्यकाल। परस्मैपद के समान ही आत्मनेपद वर्तमान काल के रूपों में 'स्य' लगाने मे उनका भविष्यकाल बन जाता है
आत्मनेपद भविष्यकाल के
प्रत्यय
एकवचन द्विवचन
बहुवचन प्रथम पुरुष स्यते
स्येते
स्यन्ते मध्यम पुरुष स्यसे
स्येथे
स्यध्वे उत्तम पुरुष स्ये
स्यावहे
स्यामहे प्रत्यय लगाने के पूर्व बहुत-से धातुओं में 'इ' लगती है और इकार के कारण सकार का षकार बन जाता है।
एथ् (वृद्धौ)-बढ़ना एधि-ष्यते एधि-ष्येते
एधि-ष्यन्ते एधि-ष्यसे एधि-ष्येथे एधि-ष्यध्वे एधि-ष्ये
एधि-ष्यावहे एधि-ष्यामहे जिन धातुओं में 'इ' नहीं लगती, उनके रूप निम्न प्रकार होते हैं
पक् (पाके) पकाना
पक्ष्येते पक्ष्येथे पक्ष्यावहे
पक्ष्यते पक्ष्यसे पक्ष्ये
पक्ष्यन्ते
पक्ष्यध्वे पक्ष्यामहे
त्रप् (लज्जायाम)-लज्जित होना त्रपिष्यते त्रपिष्येते
त्रपिष्यन्ते त्रपिष्यसे त्रपिष्येथे
त्रपिष्यध्वे त्रपिष्ये त्रपिष्यावहे
त्रपिष्यामहे त्रप्स्यते त्रप्स्येते
त्रप्स्यन्ते त्रप्स्यसे त्रप्स्येथे
त्रप्स्वध्वे त्रप्स्ये त्रस्यावहे
त्रप्स्यामहे कई धातुओं में 'इ' लगती है, कइयों में नहीं लगती। परन्तु कई ऐसे हैं जिनके
170]