________________
तैमत्स्यजीविभि“जलिस्तं” जलाशयम् आलोड्य यद्भविष्येण सह स जलाशयो निर्मत्स्यतां नीतः।
समास-विवरण
1. जलाशयः-जलस्य आशयः जलाशयः। 2. मत्स्यजीविभिः-मत्स्यैः जीवन्ति इति मत्स्यजीविनः। तैः मत्स्यजीविभिः। 3. बहुमत्स्यः-बहवः मत्स्याः यस्मिन् सः बहुमत्स्यः । 4. समीपवर्ति-समीपं वर्तते इति समीपवर्ति। 5. प्रत्युत्पन्नमतिः-प्रत्युत्पन्न मतिः यस्य सः प्रत्युत्पन्नमतिः।
6. निर्मत्स्यता-निर्गताः मत्स्याः यस्मात् स=निर्मत्स्यः। निर्मत्स्यस्य भावः निर्मत्स्यता।
पाठ 22 षकारान्त नपुंसकलिंग 'धनुष्' शब्द
सम्बोधन
धनुः
धनुषी
धनूंषि
धनुषा धनुभ्याम्
धनुर्भिः 4. धनुषे
धनुर्ध्यः 'चन्द्रमस्' शब्द के समान ही इसके रूप होते हैं। इसी प्रकार 'चक्षुष्, हविष्' इत्यादि शब्दों के रूप बनाने चाहिए।
नकारान्त नपुंसकलिंग 'नामन्' शब्द
सम्बोधन
नाम
नाम्नी, नामनी
नामानि
2.)
हैं वैसा कीजिए। (12) (सहपरिजनेन) परिवार के साथ। (13) (स जलाशयः निर्मत्स्यतां नीतः) वह तालाब मत्स्यहीन किया।
15. तैः+मत्स्य। 16. जीविभिः+जालैः। 17. जालैः+तं ।