________________
(18) यद्भविष्यो विनश्यति (1) कस्मिंश्चित्' जलाशये, अनागतविधाता, प्रत्युत्पन्नमतिः यद्भविष्यश्चेति' त्रयो मत्स्याः सन्ति । (2) अथ कदाचित् तं जलाशयं दृष्ट्वा आगच्छद्भिः मत्स्यजीविभिः क्तम्। (3) यद् अहो, बहुमत्स्योऽयं हृदः ! कदाचित् अपि नाऽस्माभिरन्वेषितः । तद् अद्य आहारवृत्तिः संजाता। सन्ध्यासमयश्च' संभूतः । ततः प्रभातेऽत्र आगन्तव्यमिति निश्चयः। (4) अतस्तेषां , तद् वज्रपातोपमं वचः समाकर्ण्य अनागतविधाता सर्वान् मत्स्यान् आहूय इदम् ऊचे-(5) अहो, श्रुतं भवद्भिर्यत्' मत्स्यजीविभिः अभिहितम्। तद् रात्रौ एव किञ्चित् गम्यतां समीपवर्ति सरः। (6) तत् नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागत्य मत्स्यसंक्षयं करिष्यन्ति। (7) एतत् मम मनसि वर्तते। तत् न युक्तं साम्प्रतं क्षणम् अपि अत्राऽवस्थातुम्"। (8) तद् आकर्ण्य प्रत्युत्पन्नमतिः प्राह-अहो सत्यमभिहितं भवता। ममाऽपि अभीष्टम् एतत् । तद् अन्यत्र गम्यताम्। (9) अथ तत् समाकर्ण्य, प्रोच्चैः। विहस्य यद्भविष्यः प्रोवाच । (10) अहो न भवद्भ्यां मन्त्रितं सम्यगेतत् । यतः किं तेषां वाङ्मात्रेणापि पितृपैतामहिकं सर एतत् त्यक्तुं युज्यते। (11) तद् यद् आयुःक्षयोऽस्ति तद् अन्यत्र गतानामपि मृत्युभविष्यति एव । तदहं न यास्यमि। भवद्भ्यां यत् प्रतिभाति तत् कार्यम्। (12) अथ तस्य तं निश्चयं ज्ञात्वा अनागतविधाता, प्रत्युपन्नमतिश्च निष्क्रान्तौ सह परिजनेन। (13) अथ प्रभाते
(1) किसी एक तालाब में अनागतविधाता, प्रत्युत्पन्नमति तथा यद्भविष्य इस नाम के तीन मत्स्य थे। (2) (आगच्छद्भि मत्स्य-जीविभिः क्तम्) आने वाले धीवरों ने कहा। (3) (बहुमत्स्यः अयं हृदः) यह तालाब बहुत मछलियोंवाला है। (आहारवृत्तिः संजाता)-भोजन का प्रबन्ध हो गया। (प्रभाते अत्र आगन्तव्यम्) सवेरे यहां आना चाहिए। (4) (वज्रपातोपमं वचः) वज्र के आघात के समान भाषण। (5) (गम्यतां समीपवर्तिसरः)-जाइए पास के तालाब के पास। (8) (ममापि अभीष्ट-मेतत्)-मुझे भी यही इष्ट है। (तत्समाकर्ण्य प्रोच्चैः विहस्य प्रोवाच)-यह सुनकर ऊंचा हंसकर बोला। (10) (सम्यगेतत्) यही ठीक है। (किं तेषां वाङ्मात्रेणापि पितृपैतामहिकं सरः एतत् त्यक्तुं युज्यते) क्या नके बड़बड़ाने से हमारे बाप-दादा के सम्बन्ध का यह तालाब छोड़ना अच्छा है। (11) (भवद्भ्यां च यत्प्रतिभाति तत्कार्यम्) आप जैसा चाहते
1. कस्मिन्+चित। 2. भविष्यः+च। 3. त्रयः+मत्स्याः । 4. मत्स्यः+अयं। 5. न+अस्माभिः। 6. अस्माभिः+
। अन्वेषितः। 7. समयः+च। 8. प्रभाते+अत्र। 9. अतः+तेषां। 10. भवद्भिः +यत्। 11. अत्र+अवस्था.। 100 12. मम+अपि। 13. प्र+उच्चैः। 14. क्षयः अस्ति।