________________
6.
"
इकारान्त नपुंसकलिंग ‘वारि' शब्द 1. वारि वारिणी
वारीणि सम्बोधन (हे) वारे, वारि
2. वारि 3. वारिणा वारिभ्याम्
वारिभिः 4. वारिणे
वारिभ्यः 5. वारिणः वारिणोः
वारीणाम् 7. वारिणि
वारिषु इकारान्त नपुंसकलिंग 'मधु' शब्द 1. मधु मधुनी
मधूनि सम्बोधन (हे) मधो, मधु
2. मधु 3. मधुना मधुभ्याम्
मधुभिः 4. मधुने
मधुभ्यः 5.. मधुनः 6. " मधुनोः
मधूनाम् 7. मधुनि
मधुनोः इसी प्रकार वस्तु, जन्तु, अश्रु, वसु इत्यादि उकारान्त नपुंसकलिंग शब्द चलते
मधुषु
हैं
____ 1. शुचि
शुचानि
"
इकारान्त नपुंसकलिंग 'शुचि' शब्द
शुचिनी सम्बोधन (हे) शुचे, शुचि 2. शुचि शुचिनी
शुचीनि 3. शुचिना शुचिभ्याम्
शुचिभिः 4. शुचये, शुचिनं
शुचिभ्यः 5. शुचेः, शुचिनः 6. " " शुच्योः, शुचिनोः शुचीनाम् 7. शुचौ, शुचिनि
शुचिषु इसी प्रकार अनादि, दुर्मति, कुमति, सुमति इत्यादि इकारान्त नपुंसकलिंग शब्द 103