________________
लुलोठ । अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास्तत्र' आगत्य उपविष्टाः । ( 6 ) तथा च उक्तम् - आहवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, राजद्वारे, श्मशाने च यस्तिष्ठति स बान्धव इति । ( 7 ) तत्र कपिलो नाम स्नातकोऽवदत् । अरे कौण्डिन्य ! मूढोऽसि तेन एवं प्रलपसि विलपसि च । (8) शृणु - यथा महोदधौ काष्ठं च काष्ठं च समेयाताम्, समेत्य च व्यपेयाताम्, तद्वद् भूतसमागमः । ( 9 ) तथा पञ्चभिः निर्मिते देहे पुनः पञ्चत्वं गते तत्र का परिवेदना । ( 10 ) तद् भद्रं ! आत्मानम् अनुसन्धेहि, शोकचर्चां च परिहर इति । ततः तद्ववचन निशम्य प्रबुद्ध इव कौण्डिन्य" उत्थाय अब्रवीत् - (11) तद् अलंगृहनरक - वासेन । वनम् एव गच्छामि । कपिलः पुनराह । (पुनः पञ्चत्वं गते) रागिणां वनेऽपि दोषाः प्रभवन्ति । ( 12 ) अकुत्सिते कर्मणि यः प्रवर्तते तस्य निवृत्त्रागस्य गृहं तपोवनम् । ( 13 ) कौण्डिन्यो ब्रूते - एवमेव ! ततोऽहं शोकाकुलेन ब्राह्मणेन शप्तः । यद् अद्य आरभ्य मण्डूकानां वाहनं भविष्यसि इति । ( 14 ) अतो ब्राह्मण-शापाद् बोढुं मण्डूकान् तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य अग्रे तत् कथितम्। (15) ततो ऽसौ " आगत्य मण्डूकराजस्तस्य " सर्पस्य पृष्ठम् आरूढवान्। स च सर्पः तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम । ( 16 ) परेद्युः चलितुम् असमर्थं तं दर्दुराधिपतिरुवाच " - किम् अद्य भवान् मन्दगतिः ? सर्पो ब्रूते देव ! आहार-विरहाद् असमर्थोऽस्मि । मण्डूकराज आह- अस्मदाज्ञया भेकान् भक्षय ।
आयु का । (5) (सुशीलनामानम् तं पुत्र मृतम् आलोक्य) - सुशील नामक उस पुत्र को मरा हुआ देखकर । ( 6 ) ( आहवे व्यसने दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यः • तिष्ठति स बांधवः) - युद्ध, कष्ट, अकाल, ग़दर, राजा की कचहरी, श्मशान इन स्थानों . में जो ( मदद करने के लिए ) ठहरता है वही भाई है । (7) ( मूढोऽसि ) तू मूर्ख है । (तेन एवं प्रलपसि विलपसिच ) - इसलिए इस प्रकार रोता-पीटता है। (8) (यथा महोदधौ ! काष्ठं च काष्ठं च समेयाताम् ) जिस प्रकार बड़े समुद्र में एक लकड़ी दूसरी लकड़ी के साथ मिलती है। (संमेत्य च व्यपेयाताम् ) और मिलकर फिर अलग होती है । (तद्वत्) उसके समान। (भूत-समागमः) प्राणियों का सहवास । ( 9 ) ( पञ्चभिः निर्मिते देहे) पांचों ' तत्वों से बने हुए देह के । फिर पाँचों तत्त्वों में जाने पर (तत्र का परिवेदना) वहाँ किसलिए शोक ( करते हो) । ( 10 ) ( आत्मानम् अनुसंधेहि) अपने-आपको समझ । ( 11 ) (अलं गृहनरक-वासेन) बस (अब) काफी है, नरक रूप इस घर में रहना । ( 12 ) ( रागिणां
7. बांधवाः+तत्र । 8. यः + तिष्ठति । 9. स्नातकः+अवदत् । 10. कौण्डिन्यः +उत्थाय । 11. ततः+असौ । 12. राजः + तस्य । 13. पतिः +उवाच ।
77