________________
ततश्च एकेन औत्सुक्याद् अस्थिसंचयः कृतः (12) द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् तृतीयोऽपि" यावद् जीवं संचारयति, तावद् सुबुद्धिना निषिद्धः । (13) 'भोः ! तिष्ठतु भवान्। एष सिंहो निष्पद्यते। यदि एनं सजीवं करिष्यसि, ततः सर्वानपि स व्यापादयिष्यति।' (14) स प्राह। 'धिङ् मूर्ख ! नाहं विद्याया विफलतां करोमि।' ततस्तेन अभिहितम्-'तर्हि प्रतीक्षस्व क्षणम्। यावद् अहं वृक्षम् आरोहामि।' (15) तथानुष्ठिते, यावत् सजीवः कृतः, तावत् ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः। (16) स पुनः वृक्षाद् अवतीर्य गृहं गतः । अतोऽहं ब्रवीमि 'बुद्धिहीना विनश्यन्ति' इति।
(पञ्चतन्त्रात्)
सूचना-इस पाठ का भाषा में भाषान्तर नहीं दिया है। पाठक पढ़कर स्वयं समझने का यत्न करें। जो कठिन वाक्य हैं, उन्हीं का भाषान्तर दिया गया है।
समास-विवरण
1. ब्राह्मणपुत्राः-ब्राह्मणस्य पुत्राः ब्राह्मणपुत्राः। 2. शास्त्रपराङ्मुखः-शास्त्रात् पराङ् मुखः शास्त्रपराङ्मुखः। 3. अर्थोपार्जना-अर्थस्य उपार्जना अर्थोपार्जना।। 4. अस्मदुपार्जितं-अस्माभिः उपार्जितम् अस्मदुपार्जितम्। 5. लघुचेतसा-लघु चेतः यस्य सः लघुचेताः तेषां लघुचेतसाम्। 6. मृतसिंहः-मृतः च असौ सिंहः च मृतसिंहः। 7. सुबुद्धिः-सुष्ठुः बुद्धि यस्य सः सुबुद्धिः।
मैं हड्डियां एकत्र करता हूं। (12) (यावज्जीवं संचारयति) जब जीव डालने लगा। (13) (तावत् सुबुद्धिना निषिद्धः) तब सुबुद्धि ने मना किया। (14) (विद्याया विफलतां करोमि) विद्या को निष्फल करूंगा। (15) (प्रतीक्षस्व क्षणम्) ठहर क्षण-भर। (16) (सिंहेनोत्थाय व्यापादिताः) शेर ने उठकर मारा।
168 16. तृतीयः अपि। 17. धिक्+मूर्ख। 18. त्रयः अपि। 19. सिंहेन+उत्थाय।