________________
(9) बुद्धिहीना विनश्यन्ति
(1) कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परं मित्रभावं उपगताः वसन्ति स्म। (2) तेषु त्रयः शास्त्रपारङ्गताः परन्तु बुद्धिरहिताः एकस्तु बुद्धिमान् केवलं शास्त्रपराङ्मुखः।
अथ कदाचित् तैः मित्रैः मन्त्रितम्। (3) को गुणो' विधाया येन देशान्तरं गत्वा भूपतीन् परितोष्य अर्थोपार्जना न क्रियते। तत् पूर्वदेशं गच्छामः । तथाऽनुष्ठिते किञ्चिन् मार्ग गत्वा ज्येष्ठतरः प्राह। अहो अस्माकं एकश्चतुर्थो मूढ़ः' केवलं बुद्धिमान्। (4) न च राजप्रतिग्रहो बुद्धया लभ्यते, विद्यां बिना। तत् न अस्मै । स्वोपार्जित दास्यामः । तद् गच्छतु गृहम्। ततो द्वितीयेन अभिहितम्। (5) अहो न युज्यते एवं कर्तुम् यतो (6) वयं बाल्यात्-प्रभृति एकत्र क्रीडिताः। तद् आगच्छतु। (7) महानुभावो ऽस्मदुपार्जितवित्तस्य संविभागी भविष्यति इति। (8) उक्तं च-अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् इति (9) तद् आगच्छतु एषोऽपि" इति। तथाऽनुष्ठिते", मार्गाश्रितैरटव्याम् मृतसिंहस्य अस्थीनि दृष्टानि। (10) ततश्च एकेन अभिहितम्-यद् अहो विद्याप्रत्ययः क्रियते। किञ्चिद् एतत् सत्व मृतं तिष्ठति। तद् विद्याप्रभावेण जीवसहितं कुर्मः (11) अहम् अस्थिसञ्चयं करोमि।
(1) (परं मित्रभावं उपगता)-बड़े मित्र बन गए। (2) (शास्त्रपराङ्मुखः)-शास्त्र न पढ़ा हुआ। (3) (भूपतीन् परितोष्य अर्थोपार्जना न क्रियते) राजाओं को खुश कर द्रव्य प्राप्ति नहीं की जाती है। (4) (न च राजप्रतिग्रहो बुद्धया लभ्यते) न ही राजा से दान बुद्धि के कारण मिलता है। (5) (न युज्यते एवं कर्तुम्) नहीं योग्य है ऐसा करना। (6) (वयं बाल्यात्-प्रभृति एकत्र क्रीडिताः) हम बचपन से एक स्थान पर खेले हैं। (7) (वित्तस्य संविभागी) द्रव्य का हिस्सेदार । (8) (अयं निजः परो वा इति गणना लघु चेतसाम्) यह अपना यह पराया ऐसी गिनती छोटे दिलवालों की है। (उदारचरितानां तु वसुधैव कुटम्बकम्) उदार बुद्धिवालों का पृथ्वी ही परिवार है। (9) (तै मार्गाश्रितैः) उनके मार्ग का आश्रय लेने पर-चलने पर। (10) (विद्याप्रत्ययः क्रियते) विद्या का अनुभव लिया जाता है। (जीवसहितंकुर्मः) सजीव करेंगे। (11) (अस्थिसंचयं करोमि)
1. कस्मिन्+चित्। 2. चित्+अषि. । 3. एकः+तु। 4. कः+गुणः+विद्या । 5. तथा अनुष्ठिते। 6. एकः चतु 7. चतुर्थः+मूढः। 8. ततः+द्वितीय। 9. महानुभावः+अस्मद् । 10. वसुधा+एव। 11. एषः+अपि। .12 तथा+अनु.। 13-मार्ग+आश्रितैः। 14 तैः+अटव्यां। 15 ततः+च ।