________________
58
समास - विवरण
1. हस्तापादाद्यवयवाः - हस्तश्च पादश्च हस्तपादौ । हस्तपादौ आदि येषां ते हस्तपादादयः । हस्तपादादयश्चते अवयवाः हस्तपादाद्यवयवाः ।
2. आनुकूल्यम् - अनुकूलस्य भावः = आनुकूल्यम् । 3. बद्धपरिकराः-बद्धाः परिकरा यैः ते बद्धपरिकराः । 4. मर्यादातिक्रमः - मर्यादाया अतिक्रमः = मर्यादातिक्रमः । 5. सशपथम् - शपथेन सह, सशपथम् ।
पाठ 11
तकारान्त पुल्लिंग 'धीमत्' शब्द
एकवचन
1. धीमान् सम्बोधन ( है ) धीमन
2. धीमतन्म्
3.
धीमता
4.
धीमते
5.
धीमतः
6.
11
7. धीमति
द्विवचन
धीमन्तौ
""
एकवचन
1. महान् सम्बोधन (हे ) महत् 2. महान्तम्
""
धीमद्भ्याम्
ܕܕ
""
धीमतोः
द्विवचन
महान्तौ
बहुवचन
धीमन्तः
17
(हे)
??
'धीमत्' शब्द 'मत्' प्रत्यय से बना है । 'मत्' प्रत्ययवाले तथा 'वत्' 'यत्' प्रत्ययवाले शब्द इसी प्रकार बनते हैं ।
"1
17
धीमतः
मत् प्रत्ययवाले शब्द - श्रीमत्, बुद्धिमत्, आयुष्मत्, इत्यादि ।
वत् प्रत्ययवाले शब्द - भगवत्, मघवत्, भवत्, यावत्, तावत्, एतावत्, इत्यादि । यत् प्रत्ययवाले शब्द - कियत्, इयत्, इत्यादि ।
तकारान्त पुल्लिंग 'महत्' शब्द
धीमद्भिः
धीमद्भ्यः
22
धीमताम्
धीमत्सु
बहुवचन
महान्तः
(ह),,
महतः