________________
52
समास-विवरण
1. तृषार्तः - तृषया आर्तः तृषार्तः । पिपासाकुलः ।
2. यूथपतिः–यूथस्य पतिः यूथपतिः। यूथनायः।
3. निमज्जनस्थानम् - निमज्जनाय स्थानं निमज्जनपस्थानम् ।
4. तत्तीरावस्थिताः - तस्य तीरं तत्तीरं । तत्तीरे अवस्थिताः तत्तीरावस्थिताः ।
5. अस्मत्कुलम् - अस्माकं कुलम् अस्मत्कुलम् ।
6. चन्द्रसरोरक्षकाः - चन्द्रस्य सरः चन्द्रसरः । चन्द्रसरसः रक्षकाः तस्य चन्द्रसरोरक्षकाः ।
7. अज्ञानम् - न ज्ञानम् अज्ञानम् ।
8. वारान्तरम् - अन्यः वारः वारान्तरम्ः
9. ग्रामान्तरम् - अन्यः ग्रामः ग्रामान्तरम् । 10. देशान्तरम् - - अन्यः देशः देशान्तरम् ।
पाठ 10
इन्नन्तः पुल्लिंग ' करिन्' शब्द
द्विवचन करिणौ (हे)
(हे)
""
एकवचन 1. करी सम्बोधन (हे) करिन् 2. करिणम् 3. करिणा 4. करिणे
"
a
करिभ्याम्
"1
5. करिणः
""
""
6.
करिणोः
77'
करिणाम् करिषु
7. करिणि
""
इसी प्रकार हस्तिन् (हाथी), दण्डिन् (दण्डी), शृङ्गिन् ( सींगवाला), चक्रिन् (चक्रवाला), स्रग्विन् ( मालाधारी) इत्यादि शब्द चलते हैं । पाठक इन शब्दों को बना
कर अभ्यास करें।
बहुवचन करिणः
17
""
करिभिः करिभ्यः