________________
शब्द- पुल्लिंग
स्पृशन्=स्पर्श करता हुआ। व्यपदेशः = कुटुम्ब, नाम, जाति। अभावः=न होना। नाथः=स्वामी। गजः=हाथी । यूयः =समुदाय। अभ्युपायः = उपाय । पर्वतः = पहाड़। दूतः - दूत, नौकर । पतिः= स्वामी । जन्तुः = प्राणी । शशकः = खरगोश | चंद्रः = चांद । शशाङ्क = चांद । प्रतीकारः = प्रतिबंध, उपाय । वाचकः = बोलनेवाला ।
1
स्त्रीलिंग
पिपासा=प्यास। तृषा=प्यास । वृष्टिः=वर्षा । आहतिः=आघात । वृष्ट्याः=वर्षा
के ।
नपुंसकलिंग
कुसुमम् = फूल | जीवनम् = ज़िन्दगी । निमज्जनम् = स्नान, डुबकी। कुलम् = कुटुम्ब । चन्द्रबिम्बम् = चंद्र की छाया । अज्ञानम् = ज्ञान रहितता । हदः = तालाब । तीरम् - किनारा । शस्त्रम् =हथियार । सरः = तालाब ।
विशेषण
1
पीत = पीला | क्षुद्र = छोटा । तृषार्त्त= प्यासा । कर्तव्य = करने योग्य । समायात-आया हुआ । प्रेषित = भेजा हुआ । कम्पमान = कांपता हुआ । आकुल व्याकुल । अवध्य = वध न करने योग्य । आलोकित = देखा हुआ । रक्त= लाल । सञ्जात = हो गया। निर्मल = साफ़ | आगन्तव्य =आने योग्य, आना । चलित = चला हुआ । निःसारित हटाया हुआ । चूर्णित = चूरण किया हुआ । अनुष्ठित किया हुआ । उद्यत = तैयार, ऊंचा किया हुआ । युक्त = योग्य |
इतर शब्द
कदाचित् = किसी समय । क्व = कहां । वारान्तरम् = दूसरे दिन । अन्तिकम् = पास । अन्यथा = दूसरे प्रकार | अज्ञानतः = अज्ञान से । नातिदूरम् = पास । प्रत्यहम् = हर दिन । कुतः = कहां से । भवदन्तिकम् - आपके पास । यथार्थम् = सत्य | ज्ञानतः = ज्ञान से ।
क्रिया
दर्शितवान् = दिखाया । उच्यताम् = कहिए, कहो । यामः = ( = (हम) जाते हैं। कुर्मः = करते हैं । प्रतिज्ञाय = प्रतिज्ञा करके । आरुह्य = चढ़कर । सम्वादयामि = ( मैं ) बुलाता हूं। 48 प्रणम्य = प्रणाम करके । गच्छ =जा । क्षम्यताम् = क्षमा
कीजिए । विधास्यते = करेगा ।