________________
42
शब्द- पुल्लिंग
I
अधिपतिः = राजा । भ्रातृ भाई । पतिः स्वामी । भ्रातरम् = भाई को । दुर्गः = किला । अधीशः = स्वामी, राजा । अधिकारः = हुकूमत । दीनारः = मोहर । उदन्तः = वृत्तान्त | स्वामिन् = स्वामी । बहुमानः के लिए। स्वामी । वदन् = बोलता हुआ ।
=
बहुत सम्मान । स्वामी = स्वामिने
नपुंसकलिंग
=
=
=
1
=
=
पीन = मोटा-ताज़ा । अधर्मशील = अधार्मिक । कृपण: जिसका अधिकार छीना है । इतर = अन्य । गत सुप्राप्य, आसान । दुर्गगत क़िले के भीतर । दुर्विनीत कराया। क्रूर = क्रोधी, गुस्सा करनेवाला । तुष्ट में प्रवृत्त I
इह =
वादित्वम् = बोलना । यौवनम् = तारुण्य, जवानी । सहस्रम् तेज, चमक। आर्जवम् सरलता । तेजसा = तेज से ।
विशेषण
सम्मुख ।
=
-
1
=
इस लोक में । अमुत्र
=
भेतव्यम् डरने योग्य । रक्षितव्यम्
=
=
धातु साधित
=
1
=
-
कंजूस । भ्रष्टाधिकार प्राप्त, गया हुआ । सुलभ नम्रतारहित । कारित
खुश | अन्याय - प्रवृत्त = अन्याय
=
अन्य
परलोक में । मह्यय् = मुझे, मेरे लिए । अग्रे
= रक्षा करने योग्य ।
हज़ार । तेजस्
क्रिया
(मैं) डरता
=
लभते प्राप्त करता है। अपृच्छत् = पूछा ( उसने ) । बिभेमि हूं। अब्रवीत् = बोला ( वह ) । बिभेषि = = डरता है (तू) । अभाषत बोला ( वह ) । शास्ति = राज्य करता है ( वह ) । अवदत् = बोला ( वह ) । बिभेति = डरता है ( वह ) । अवदम् (मैंने कहा । अपृच्छम् (मैंने पूछा। अवदः = (तूने) कहा । अपृच्छः (तूने) पूछा। अब्रवीः (तूने ) कहा । अगच्छत् = गया ( वह ) । शास्मि 1
=
(मैं)
| राज्य करता हूं ।
=
=
-
=
=