________________
विप्रः = ब्राह्मण । अविवेकः = अविचार। बालः = छोटा लड़का। राजाः = राजा। सर्पः = सांप। राज्ञः = राजा का। कृष्णसर्पः = काला सांप। वत्सः = लड़का, बछड़ा। चौरः = चोर । आचार्यः = गुरु । जनः = मनुष्य । कालः = समय । नकुलः = नेवला। अनुशयः = पश्चात्ताप। पाठकः = पढ़नेवाला।
स्त्रीलिंग __ भार्या = धर्मपत्नी। बाला = लड़की, स्त्री। उज्जयिनी = उज्जैन नगरी। आचाय = स्त्री-अध्यापिका। उज्जयिन्याम् = उज्जैन नगरी में। आचार्याणी = गुरुपत्नी।
नपुंसकलिंग पार्वणम् = पार्वणी में होनेवाला श्राद्धादि । अपत्यम् = सन्तान। आह्वानम् = निमन्त्रण। श्राद्धम् = श्राद्ध, मृतक्रिया, श्रद्धा से किया कर्म। दारिद्रयम् = दरिद्रता, गरीबी। पुरम् = शहर, नगर।
विशेषण प्रसूता = प्रसूत हुई। व्यापादितवान् = हनन किया, मारा। विलिप्त = लेपन हुआ। पर = श्रेष्ठ, बहुत, दूसरा। खादित = खाया हुआ। पालित = पाला हुआ व्यापादित = मारा हुआ, हनन किया हुआ। खण्डित = तोड़ा हुआ। सुस्थ = आराम से युक्त।
अन्य
निर्विशेषम् = समान। सत्वरं = शीघ्र। अथ = अनन्तर। तथाविधम् = वैसा।
क्रिया
अवस्थाप्य = रखकर। स्नातुम् = स्नान करने के लिए। व्यवस्थाप्य = रखकर लुलोठ = पड़ा। उपगम्य = पास जाकर । यातुम् = जाने को। अवधार्य = समझकर ग्रहीष्यति = लेगा। उपसृत्य = पास होकर। उपगच्छति = पास जाता है। निरीक = देखकर। व्यवस्था पयति = ठीक रखता है।
130