________________
सेये = (मैं) सेवन करता हूं। संभाष्य = बोलकर। आपृच्छय = पूछकर। आदिशत् = (उसने) आज्ञा की। प्रक्षिपति = (वह) फेंकता है। निष्कास्यता = निकाल दिया जाए। परित्यज = (तू) फेंक दे। प्रतिवदेत् = (वह) जवाब दे (गा)। प्रत्यवदत् = (उसने) उत्तर दिया। प्रत्यब्रवीत् = (उसने) उत्तर दिया। अवदत् = (वह) बोला।
शब्द-पुल्लिंग भगवत = ईश्वर । भगवतः = ईश्वर का। व्रजन = चलनेवाला। पथिन् = मार्ग। पथि = मार्ग में। अर्भकः = लड़का। चरण = पांव। देवः = ईश्वर । नृपः = राजा। प्रसादः = दया। पुरुषः = मनुष्य । इच्छन् = इच्छा करता हुआ (अथवा करने वाला)। ज्वरः = बुख़ार। आवेगः = ज़ोर । ज्वरावेगः = बुख़ार का ज़ोर । चिकित्सकः = वैद्य। वयस्यः = मित्र। यमः = मृत्यु, यम। क्षारः = नमक। चन्द्रः = चांद । अर्धचन्द्रम् = गला पकड़कर (निकालना या धक्का देना)। मन्दः = मंद बुद्धिवाला। परिजनः = नौकर।
स्त्रीलिंग गलहस्तिका = गला पकड़ना (क्रिया)। मृत्तिका = मिट्टी।
नपुंसकलिंग प्रतिवचनम् = उत्तर, जवाब । क्षतम् = व्रण। प्रतिवचः = जवाब, उत्तर । अरण्यम् = वन।
विशेषण
विदग्ध = ज्ञानी, विद्वान, पका हुआ। बहिर = बहिरा, न सुननेवाला । अविदग्ध = अज्ञानी। आर्त = रोगी, पीड़ित। प्रस्थित = प्रवास के लिए चला, मुसाफ़िर हो गया। पृष्ट = पूछा हुआ। रुग्ण = बीमार। भद्र = हितकारक। सह्य = सहने योग्य। भद्रतर = दोनों में अधिक अच्छा। समर्थ = शक्तिमान्। भद्रतम = सबसे अधिक अच्छा। दुःसह = सहन करने में कठिन। प्रतिकूल = विरोधी। निःसारित = निकाला हुआ। अनुकूल = मुआफ़िक।
अन्य (अव्यय) इति = ऐसा। सकोपम् = गुस्से से। बहिः = बाहर। सादरम् = नम्रता के साथ। सन्निकाशम् = पास। तदनु = उसके पश्चात् । तथैव = वैसा ही। तदनुरूपम्