________________
यदा तस्याः माता आगमिष्यति तदा एव तया सह सा अपि आगमिष्यति । सा तत्र किं करोति ? ऋषीकेशनामके तीर्थस्थाने सा तपस्यां करोति । कथं पुत्रिका तपस्यां करोति ? तत्र कन्यागुरुकुलम् अस्ति । तत्र सा अध्ययनं कर्तुम् इच्छति । तर्हि एवं कथय । किमर्थम् असत्यं वदसि सा तत्र तपस्यां करोति इति ।
1
पाठ 32
शब्द के अन्त में जो हल् 'म्' होता है वह 'क' से 'ह' तक के किसी भी वर्ण अर्थात् किसी भी व्यंजन के परे होने पर अनुस्वार ( बिन्दी नुक्ता ) हो जाता है । यदि उस 'म्' के सामने कोई स्वर अ, इ आदि आ जाता है तो 'म्' उस स्वर से मिल सकता है या अलग ही रहता है; किन्तु स्वर परे रहते अनुस्वार नहीं होता । 'क' से 'ह' परे रहते :
106
देवम्
: + पश्य = देवं पश्य ।
ज्ञानम् + दत्तम् = ज्ञानं दत्तम् । जलम् + देहि जलं देहि ।
स्वर परे रहते :
सर्वम् + अस्ति = सर्वमस्ति या सर्वम् अस्ति । ओदनम् + अधि = ओदनमयि या ओदनम् अधि । शीघ्रम् + ओदनम् = शीघ्रमोदनम् या शीघ्रम् ओदनम् ।
वाक्य
1. देवः तत्र गच्छति - देव (विद्वान् ) वहाँ जाता है । 2. तं देवं पश्य - उस देव को देख ।
3. देवेन ज्ञानं दत्तम् - देव (विद्वान् ) ने ज्ञान दिया । 4. देवाय जलं देहि - देव के लिए ( को ) जल दे ।
5. देवात् द्रव्यं गृह्णामि - देव से द्रव्य लेता हूँ ।
6. देवस्य एतत् सर्वम् अस्ति - देव का यह सब है । 7. देवे सर्वम अस्ति - देव (ईश्वर) के अन्दर सब कुछ है ।
8. हे देव ! अत्र पश्य - हे देव, यहाँ देख |
9. रामः दशरथस्य पुत्रः आसीत् - राम दशरथ का पुत्र था । 10. रामं दशरथः एवं वदति - राम को दशरथ ऐसे बोलता है । 11. कृष्णेन जलं दत्तम् - कृष्ण ने जल दिया ।