________________
संस्कृत में पत्र - लेखन
भो प्रियमित्र कृष्णवर्मन्,
नमस्ते । तव पत्रम् अद्य एव लब्धम् । आनन्दः जातः । अहं तव नगरं शीघ्रं न आगमिष्यामि । अत्र मम बहु कर्तव्यम् अस्ति । अहं श्वः हिमपर्वतं गमिष्यामि । तस्य स्थानस्य नाम त्वं जानासि एव । तस्य पर्वतशिखरस्य नाम धवलगिरिः इति अस्ति । तस्य दृश्यम् अतीव सुन्दरम् अस्ति । यदि त्वं तत्र आगमिष्यसि तर्हि वरं भविष्यति । यदि त्वम् आगन्तुम् इच्छसि तर्हि मम मातरम् अपि आत्मना सह आनय । सर्वम् अत्र कुशलम् अस्ति । तव सदैव कुशलम् इच्छामि ।
भो-हे? लब्धम् - प्राप्त हुआ, मिला ।
वरम् - अच्छा। हिमम् -बर्फ़ ।
शिखरम् - ( पहाड़ की चोटी ।
कुशलम् - मंगल, राज़ी - खुशी ।
अलमोड़ानगरे
श्रावणस्य शुक्ल चतुर्दश्याम् रविवासरे सं. 2005
शब्द
नमस्ते - तुमको नमस्कार । आनन्दः - खुशी ।
बहु - बहुत । पर्वतः - पहाड़ ।
दृश्यम् - दृश्य, नज़ारा ।
तपस्या- तप ।
तव मित्रम् सीतारामः
सरल वाक्य
तव पुत्रिका कुत्र अस्ति ? सा मात्रा सह हरिद्वारनगरं गता । कदा सा पुनः स्वगृहमागमिष्यति ? 105