________________
.
•
वाक्य
1. यदस्ति' तत्र तदत्र' त्वमानय' - जो वहाँ है, उसे तू यहाँ ले आ । 2. रामः शीघ्रमागच्छति' - राम जल्दी आता है 1
3. त्वमधुना' पुस्तकं देहि - तू अब पुस्तक 1
4. तदधुना' तत्र नास्ति' - वह अब वहाँ नहीं है ।
5. सः कदापि असत्यं नैव वदति - वह कभी भी असत्य नहीं बोलता ।
6. सः पुष्पमानयति " - वह फूल लाता है ।
7. त्वमिदानीं" किं करोषि - तू अब क्या करता है ।
8. अहमधुना 2 आलेख्यं पश्यामि - मैं अब चित्र देखता हूँ ।
9. त्वमिदानीं किमर्थं हुसैनमाज्ञापयसि " - तू अब क्यों हुसैन को आज्ञा करता है ? 10. मित्र ! पश्य, कथं सः रथः शीघ्रं धावति - मित्र ! देख, वह रथ ( गाड़ी) कैसा जल्दी दौड़ता है ।
11. तत्र सूर्यं पश्य - वहाँ सूर्य को देख ।
12. यदत्र अस्ति तत् तुभ्यमहं दास्यामि - जो यहाँ है वह तुझे मैं दूँगा । 13. अश्वः धावति - घोड़ा दौड़ता है ।
14. मनुष्यः अश्वं पश्यति मनुष्य घोड़े को देखता है।
15. त्वमपि " तत्र गच्छ - तू भी वहाँ जा ।
16. सः पुरुषः वृद्धः अस्ति- वह मनुष्य बूढ़ा है ।
17. सः बालः अतीव दुर्बलः अस्ति-वह लड़का बहुत ही दुर्बल है । पुल्लिंग और स्त्रीलिंग सर्वनामों का उपयोग बतानेवाले वाक्य
1. सः पुरुषः । 2. तं पुरुषं पश्य ।
3. यः पश्यति ।
4. कः पठति ।
5. त्वं कस्मै धनं ददासि ।
सा स्त्री ।
तां स्त्रीं पश्य ।
या पश्यति ।
3.
तद्
त्वम्
आनय । 4. शीघ्रम्
आगच्छति ।
अत्र । अधुना । 7. न
अस्ति । 8. कदा अपि । 9. न. एव। 10. पुष्पम्
इदानीम् । 12. अहम् अधुना । 13. हुसैनम् आज्ञापयसि । 14. यद्
103
.
का पठति ।
त्वं कस्यै धनं ददासि ।
1. यद् + अस्ति। 2.
5. त्वम् अधुना । 6. तद्
आनयति । 11. त्वम्
अत्र | 15. तुभ्यम् अहम् । 16. त्वम् अपि ।