________________
अपादान
है) । मोहनः धर्मात् प्रमाद्यति (मोहन धर्म से प्रमाद करता है)। इन दोनों वाक्यों में शत्रु और धर्म से बुद्धि द्वारा राम और मोहन दूर होते हैं ।
नियम १२६---(प्रभृत्यन्यार्थारादिशब्दैः २।४।८१) प्रभृति, आरभ्य, अन्य अर्थ वाले शब्द (भिन्न, व्यतिरिक्त, पथक, विलक्षण, इतर, हिरुक), आरात् (दूर और निकट का वाचक) और दिशावाची शब्दों के योग में पंचमी विभक्ति होती है । जैसे—कार्तिक्याः प्रभृति । आरभ्य ग्रीष्मात् । भिन्नश्चैत्रात् व्यतिरिक्तः पटात् । पृथग् गजात् । विलक्षणोऽश्वात् । इतरश्चैत्रात् । हिरुक गार्यात् । आराद् ग्रामात् क्षेत्रम् । ग्रामात् पूर्वस्यां दिशि वसति ।।
नियम १३० ---- (पर्यपाभ्यां वर्जने २।४।७६) परि और अप अव्यय वर्जन (छोडकर) अर्थ में हों वहां उसके योग में पञ्चमी विभक्ति हो जाती है। जैसे–परिपाटलिपुत्राद् वृष्टो मेघः । अपपाटलिपुत्रं वृष्टो मेघः । आराणावासात् ग्रीष्मप्रकोपः ।
नियम १३१- (ऋते द्वितीयापञ्चम्यौ २।४।१२४) ऋते (वर्जन के अर्थ में अव्यय) शब्द के योग में द्वितीया और पञ्चमी विभक्ति होती है। जैसे-ऋते धर्म धर्माद् वा कुतः सुखम् ।
नियम १३२-(दूरान्तिकार्थबहिभि : २।४।८४) दूर और अन्तिक अर्थ वाले शब्दों तथा बहिः के योग में पंचमी और षष्ठी विभक्ति होती है। जैसे-- दूरं ग्रामात् ग्रामस्य वा।
नियम १३३–(आख्यातर्युपयोगे २।४।७८) पढ़ाने वाले वाचक शब्द से पंचमी विभक्ति होती है यदि उपयोग विषय (नियमपूर्वक विद्याध्ययन) हो तो। जैसे- उपाध्यायादधीते शिष्यः । आचार्यात् आगमयति । साधोः शृणोति । प्रत्येकबुद्धात् अधिगच्छति ।
नियम १३४---- (आङावधी २।४।७७) अवधि अर्थ में आङ् (आ) शब्द के योग में पंचमी विभक्ति होती है जैसे---आबालेभ्यो जिनभक्तिः । आटमकोरात् वृष्टो मेघः । आउदयपुरात् शीतलहरः ।
प्रयोगवाक्य सः ग्रामादायाति । सा मार्जारात् बिभेति । ऋते ज्ञानं ज्ञानाद् वा न मुक्तिः । नगरादुत्तरस्यां दिशि एका वसतिरस्ति । पूर्वो ग्रीष्माद् वसन्तः । पश्चिमो रामात् युधिष्ठिरः । कालुरामाचार्यादधीते शिष्य: । साधोः शृणोति । स्वयंबुद्धादधिगच्छति । परिजयपुरात् वृष्टो मेघः । आकुमारेभ्यो यशः गौतमस्य । शैशवात् प्रभृति । तद्दिनादारभ्य । प्रव्रज्याया अनन्तरम् । सः साम्प्रतं स्वयं आगमिष्यति । सहसा विदधीत न क्रियाम् । त्वं दुष्कर्म मा कुरु । जातु शैशवदशापरवशो । मर्त्य : गच्छति । बाल: मिष्टान्नं घसति । वृद्धः भूमो कथमपतत् ? बालिका सीदति । नरेन्द्रः सीमां कदा ददर्श ?