________________
कम
नियम १०२-(सर्वोभयाभिपरिभिस्तसन्तैः २।४।५०)-सर्वतः (सब ओर से), उभयत: (दोनों ओर से), अभितः (सब ओर से), परितः (चारों ओर से) इन तस् प्रत्ययान्त शब्दों के योग में द्वितीया विभक्ति होती है। जैसे-सर्वतो ग्रामं वनानि । उभयतो ग्रामं वनानि । अभितो ग्रामं क्षेत्राणि । परितो ग्राम क्षेत्राणि ।
नियम १०३-- (उपर्यधोधिभिद्वित्वे २।४।५१)-उपर्युपरि, अधोऽधः, अध्यधि इन शब्दों के योग में द्वितीया विभक्ति होती है। जैसे-उपर्युपरि ग्राम मेघो याति । अधोऽधो ग्रामं निधानानि सन्ति । अध्यधि ग्राम क्षेत्राणि संति-गांव के भीतर-भीतर खेत है।
नियम १०४-(उपेन चोत्कृष्टे २।४।५५)-उत्कृष्ट अर्थ में उप और अनु उपसर्ग से युक्त नाम से द्वितीया विभक्ति होती है। जैसे-उपसर्वज्ञ सुरा:-देवताओं में सर्वज्ञ उत्कृष्ट हैं। अनुसिद्धसेनं कवयः-कवियों में सिद्धसेन उत्कृष्ट है।
नियम १०५--(कालाध्वनोरत्यंतसंयोगे २।४।५६)-कालवाची और मार्गवाची शब्दों से यदि ये शब्द निरन्तरता के द्योतक हों तो उनसे द्वितीया विभक्ति होती है। जैसे–मासमधीते । क्रोशं पर्वतः ।
नियम १०६ - (प्रतिपर्यनुभि गिनि च २।४।५३)-भागी, लक्षण, वीप्सा और इत्थंभूत अर्थों में प्रति, अभि, परि और अनु शब्दों के योग में द्वितीया विभक्ति होती है । जैसे----
भागी--- यदत्र मां प्रति मां परि मां अनु वा स्यात् तद्दीयताम् । लक्षण ---- वृक्षं प्रति परि अनु वा विद्योतते विद्युत् । वीप्सा- वृक्षं वृक्षं प्रति परि अनु वा सेचनम् । इत्थंभूत-साधुमैत्रो मातरं प्रति परि अनु वो।
नियम १०७---(अधेः शीङ्स्थासामाधार: २।४।१४)-अधि उपसर्ग पूर्वक शी, स्था और अस् धातु के योग में आधार की कर्म संज्ञा हो जाती है। जैसे-ग्राममधिशेते मुनिः । ग्राममधितिष्ठति आचार्यः । ग्रामं अध्यास्ते वैद्यः ।
प्रयोगवाक्य कारागारध्यक्ष: कारागृहं कदा गमिष्यति ? प्रतिवादी किं वदति ? किं त्वं तस्य उपसत्तमश्रौषीः । तस्य साक्ष्यं को दास्यति ? अहं तस्य प्रतिभाव्यं न नेष्यामि । तस्योपरि कोऽभियोगं करिष्यति ? चौरं दंडं देहि । निबन्धपुस्तके सोहनः किं लिखति ? शिल्पगृहं निकषा न कोऽपि ग्रामोऽस्ति । मम नगरं समया काऽपि नदी नास्ति । कारागृहं अक्षपटलं च अन्तरा अनेकानि गृहाणि सन्ति । धिक् साधु यो साध्वाचारं सम्यक् न पालयति । जिनदर्शनमन्तरेण किम् । उपश्रमणं गृहस्थाः। अन्वर्जुनं योद्धारः । क्रोशं कुटिला नदी। स रजनी कथापुस्तकं अपठत् । गुरुकुलमधितिष्ठति शिष्य: । पर्वतमध्यास्ते