________________
परिशिष्ट ६ : उठना-उत्तिष्ठति.-: उडना-उड्डयते, उड्डीयते उतरना-अवतरति उतावला होना-उत्ताम्यति उत्तेजित करना---उत्तेजयति उत्पन्न करना---प्रसूते, प्रसौति, प्रसवति, उत्पादयति, जनयति, आदधाति उत्पन्न होना- उद्भवति, निष्पद्यते, जायते उदय होना-उदेति, उदञ्चति, उज्जिहीते, उन्मिषति; उदभवेति, प्रादुर्भवति,
आविर्भवति, प्रादुरस्ति, आविरस्ति, आविरास्ते, प्रादुरास्ते, उदयति,
प्रकाशते, रोहति उदास रहना-उदास्ते उदाहरण देना-उपनयति :उद्धारना-उद्धरति उद्यम करना-उद्युङ्क्ते, प्रयतते, उत्तिष्ठति, व्यवस्यति, उद्यच्छते, अभि
युङ्क्ते उद्विग्न होना-उद्विजते उन्नत करना-उन्नयति उपकार करना—उपकरोति उपमित करना-उपमाति उपाधि देना-उपादधाति उपालंभ देना-उपालभते, परियुङ्क्ते, अनुयुङ्क्ते, प्रतिभिनत्ति उपेक्षा करना-उपेक्षते उबालना-क्वथति उल्लंघन करना-उल्लंघयति, विलङ्घते, अतिक्रामति, अतिशेते, अत्येति,
विलङ्घयति उवासी लेना-जृम्भति ऊंचा फेंकना-उत्क्षिपति ऊपर खींचना-उदञ्चति ऐंठना-एठते कंतरना-कृन्तति कथन करना-कथयति, प्रकीर्तयति, आख्याति, आवेदयति, शंसति, आलपति, __ उदीरयति, उच्चरति, व्याहरति, वदति, निगदति, वक्ति, ब्रवीति; आचष्टे,
भाषते, अभिदधाति, भणति । - - .... कंपना-विकम्पते, प्रेङ्खते, वेपते, वेल्लति, लोलति
लनि
....
....
.