________________
६१०
वाक्यरचना बोध
आक्रमण करना-आक्रामति आक्षेप करना-आक्षिपति आग्रह करना—आगृह्णाति आचमन करना-आचामति आचरण करना-आचरति आच्छादित करना-संवृणोति, आवृणोति, अपिदधाति, पिदधाति, पिधत्ते,
स्तृणाति, स्तृणोति, आच्छादयति, निह नुते, अपह नुते, निगृहति, आवृणीते, संवृणीते, गोपयति, गोपायति, अन्तर्दधाति, तिरोदधाति, व्यवदधाति, निचुलयति, निस्तृणोति, छादयति, तिरस्यति आज्ञा देना—आज्ञापयति, आज्ञपयति, आदिशति, शास्ति, नियोजयति, ___ व्यापारयति, नियुङ्क्ते, निदिति, अनुजानाति, अनुमनुते, अनुमन्यते आदर करना-आद्रियते, सम्माति, संमन्यते आनंदित होना-आनन्दति आना-आगच्छति, आयाति, आपतति, उपतिष्ठति, उपनमति, उपसीदति आपत्ति में पडना-आपद्यते आरंभ करना-आरभते, प्रस्तौति, प्रक्रमते, उपक्रमते, परिष्वजते आराधना करना-आराध्यति, आराधयति, भजति, उपासते आलिंगन करना--आलिङ्गति, आश्लिष्यति, परिरभते, उपगूहते, स्वजते आविष्कार करना—आविष्करोति आशा करना-आशास्ते आश्चर्य करना—विस्मयते, चित्रीयते, चमत्करोति आश्चर्यान्वित करना-विस्मापयते, चित्रीयते, चमत्कारयति आश्रय लेना-अधितिष्ठति आसपास घूमना-परिसरति आह्वान करना—आह्वयति, आकारयति आहुति देना-जुहोति, स्वाहाकरोति, वषट्करोति इच्छा करना-इच्छति, वाञ्छति, कामयते, काङ्क्षति, वष्टि, लिप्सते,
ईप्सति, आशास्ते, आशंसते, अभिलषति, स्पृहयति, समीहते, अभिलषति,
लुभ्यति, गृध्यति ईर्ष्या करना-ईय॑ति, असूयति उखडना-विरोहति उखाडना-उत्खनति, उत्खनते, उन्मूलयति उगलना-उगिरति, उगिलति उघाडना-उद्घाटयति, उद्घाटयते उछलना-उच्छलति