________________
परिशिष्ट ३
धातु रिचन्र् विचन्
युजन भिन् छिन् पृचीर् भञ्जोंर्
भुजंर्
शिष्लुंर्
पिष्ळुर् हिसि
तिबादि रेरेक्ति, रेरिचीति वेवेक्ति, वेविचीति योयुजीति, योयोक्ति बेभेत्ति, बेभिदीति चेच्छत्ति, चेच्छिदीति परीपृचीति, परीपक्ति बाभजीति, बाभक्ति बोभोक्ति, बोभुञ्जीति शेशेष्टि, शेशिषीति पेपेष्टि, पेपिषीति जेहिंसीति, जेहिंस्ति तरीतढि, तरीतृहीति चेखेत्ति, चेखिदीति वेविदीति, वेवेत्ति तंतनीति, तंतन्ति संसनीति, संसन्ति वंवनीति, वंवन्ति पेप्रयीति, पेप्रेति मेमयीति, मेमेति जरीगृहीति, जरीढि पोपवीति, पोपोति तास्तरीति, तास्तति लोलवीति, लोलोति चोचरीति, चोचोति
धादि अरेरेचीत् अवेवेचीत् अयोयोजीत् अबेभेदीत् अचेच्छेदीत् अपरी अबाभजीत् अबोभोजीत् अशेशेषीत् अपेपेषीत् अजेहिंसीत् अतरीतीत् अचेखेदीत् अवेवेदीत् अतंतानीत्, अतंतनीत् असंसानीत्, असंसनीत् अवंवानीत्, अवंवनीत् अपेप्रायीत् अमेमायीत् अजरीगीत् अपोपावीत् अतास्तारीत् अलोलावीत् अचोचोरीत्
खिदं
विदं तनुन्व्
षणुनव वनु प्रीन्श्
मीनश्
ग्रहन्श् पूनश् स्तृन्श् लून्श् चुरण