________________
वाक्यरचना बोक
धातु
तिबादि
द्यादि
क्षमूषङ् दयङ्
प्यायी ताङ् वलङ्
कलङ्
षेवृङ् काशृङ
भाषङ् हेषङ् कासृङ् गर्हङ्
चंक्षमीति, चंक्षन्ति दादयीति, दादति पेपयीति, पेपेति तातायीति, ताताति वावलीति, वावल्ति चाकलीति, चाकल्ति सेषेवीति, सेषयोति चाकाशीति, चाकाष्टि बाभाषीति, बाभाष्टि जेहेषीति, जेहेष्टि चाकासीति, चाकास्ति जागर्दीति, जागढि दादाहीति, दाद्राढि जागाहीति, जागाढि दोधुक्षीति, दोधुष्टि शेशिक्षीति, शेशिष्टि बेभिक्षीति, बेभिष्टि देदीक्षीति, देदीष्टि शेश्रयीति, शेश्रेति जरीहरीति, जरीहति बरीभरीति, बरीभर्ति दरीधरीति, दरीति चरीकरीति, चरीति यायाचीति, यायाक्ति पापचीति, पापक्ति बाभजीति, बाभक्ति बोबुधीति, बोबोद्धि दादानीति, दादान्ति शाशपीति, शाशप्ति दाधावीति, दाधौति लालषीति, लालष्टि चाचषीति, चाचष्टि बाभ्लक्षीति, बाभ्लष्टि
अचंक्षमीत् अदादयीत् अपेपायीत् अतातायीत् अवावालीत् अचाकालीत् असेषेवीत् अचान अबाभाषीत् अजेहेपीत् अचाकासीत् अजागहीत् अदादाहीत् अजागाहीत् अदोधुक्षीत् अशे शिक्षीत् अवेभिक्षीत् अदेदीक्षीत् अशेश्रायीत् अजरीहारीत् अबरीभारीत् अदरीधारीत् अचरीकारीत्
द्राह गाहूङ् धुक्ष शिक्षक भिक्ष दीक्षङ्
श्रिन्
हन्
याचुन्
अयाय
पचंषन् भजंन्
बुधन्
दांनन्
शपंन् धावुन् लषन् चषन् भलक्षन
अपापाचीत्, अपापचीत् अबाभाजीत्, अबाभजीत् अबोबोधीत् अदादानीत् अशाशापीत्, अशाशपीत् अदाधावीत् अलालापीत , अलालषीत् अचाचापीत्, अचाचषीत् अबाभ्लक्षीत्