________________
परिशिष्ट ३
धातु
टीकृङ्
लघ
श्लाघृङ्
तिजङ्
पिडि
खड
भडि
हेडुङ्
हिडि
घुण्
पणङ्
यती
नाशृङ्
वदिङ्
मुदङ्
ददङ्
स्वदङ्
कूर्द
ह्लाद
पर्दङ्
स्पर्धङ्
बाधृङ्
दधङ्
बधि
वेङ्
कपिङ्
त्रपूषङ्
गुपङ्
लबिङ्
कबृङ्
लभि
ष्टुभि
नृभिङ्
तिबादि
टेटीकीति, टेटीक्ति लालङ्घीति, लालवि शाश्लाघीति, शाश्लाक्ति
तेक्ति, तेतिजीति
पेपिण्डीत, पेपिट्टि
चाखण्डीति, चाखण्ट्टि बाभण्डीति, बाभण्टि
जेहेडीति, जेहेट्टि
जे हिण्डीति, जेहिण्टि जोणीति, जोघोटि
पंपणीति, पंपण्टि
यायतीति यायत्ति
नानाथीति, नानत्ति
वावन्दीति, वावन्ति
मोमोत्ति, मोमुदीति
दाददीत, दादत्ति
सास्वदीति, सास्वत्ति
चोकूर्दीति, चोकूति
जाह्लादीति, जाह्लात्ति
पापदति, पापत्ति
पास्पर्धीति, पापद्ध
बाबधीति, बाबद्धि
दादधीति, दादद्धि
बाबधीति, बावद्धि
वेवेपीति, वेवेप्ति चाकम्पीति, चाकम्प्ति
तात्रपीति, तात्रप्ति
जोगोप्ति, जोगुपीति लालम्बीति, लालम्प्ति
चाकबीति, चाकति
लालम्भीति, लालब्धि
तास्तम्भीति, तास्तम्ब्धि
जरीजृम्भीति, जरीजृम्ब्धि
द्यादि
अटेटीकी त्
अलालङ्घीत् अशाश्लाघीत्
अते तेजीत्
अपेपिण्डीत्
अचाखण्डी
अबाभण्डीत्
अजेहेडीत्
अजेहिण्डी
Ye
अजोघोणीत्
अपाणीत्, अपंपणीत् अयायातीत्, अयायतीत्
अनानाथीत्
अवावन्दीत्
अमोमोदीत्
अदादादीत्, अदाददीत् असास्वादीत्, असास्वदीत्
अचोकूर्दीत्
अजाह्लादी
अपापर्दीत्
अपास्पर्धीत्
अबाबाधीत्
अदादाधीत्, अदादधीत् अबाबाधीत्, अबाबधीत्
अवेवेपीत्
अचाकम्पीत्
अतात्रापीत्, अतात्रपीत्
अजोगोपीत्
अलालम्बीत्
अचाकाबीत्, अचाकबीत्
अलालम्भीत्
अतास्तम्भीत्
अजरीजृम्भीत्