________________
परिशिष्ट ३ .
५४७
धातु भण कण क्वण् चिती श्च्यु त खादृ गद णिदि नदि ऋदि
विधु
ध्वन स्वन गुपू तपं.
तिबादि बम्भणीति, बम्भण्टि चंकणीति, चङ्कण्टि चवणीति, चक्वण्टि चेचेत्ति, चेचितीति चोश्च्योत्ति, चोश्च्युतीति चाखादीति, चाखात्ति जागदीति, जागत्ति नेनिन्दीति, नेनिन्ति नानन्दीति, नानन्ति . चाक्रन्दीति, चाक्रन्ति चनीस्कन्दीति, चनीस्कन्ति सेषेद्धि, सेषिधीति . दन्ध्वनीति, दन्ध्वन्ति संस्वनीति, संस्वन्ति जोगोप्ति, जोगुपीति तातपीति, तातप्ति दोधूपीति, दोधूप्ति लालपीति, लालप्ति जाजल्पीति, जाजल्प्ति जञ्जपीति, जञप्ति सरिसृपीति, सरिसप्ति चोचुपीति, चोचोप्ति चोचुम्बीति, चोचुम्प्ति जेजिमीति, जेजेन्ति चंक्रमीति, चंक्रन्ति यंयमीति, ययन्ति चञ्चुरीति, चञ्चूति दादलीति, दादल्ति मेमीलीति, मेमील्ति मोमूलीति, मोमूल्ति पम्फुलीति, पम्फुल्ति पोफुल्लीति, पोफुल्लित वेवेलीति, वेवेल्ति चेखेलीति, चेखेल्ति
वप
द्यादि अबम्भाणीत्, अबम्भणीत् अचङ्काणीत्, अचङ्कणीत् अचङ्क्वाणीत्, अचङ्कवणीत् अचेचेतीत् अचोश्च्योतीत् अचाखादीत् अजागादीत्, अजागदीत् अनेनिन्दीत् अनानन्दीत् अचाक्रन्दीत् अचनीस्कन्दीत् असेषेधीत् अदन्ध्वानीत्, अदन्ध्वनीत् असंस्वानीत्, असंस्वनीत्। अजोगोपीत् अतातापीत्, अतातपीत् । अदोधूपीत् अलालापीत्, अलालपीत् अजाजल्पीत् अजजापीत्, अजञ्जपीत् असरिसीत् अचोचोपीत् अचोचुम्बीत् अजेजेमीत् अचंक्रमीत् अयंयसीत् अचञ्चुरीत् अदादालीत् अमेमीलीत् अमोमूलीत् अपम्फुलीत् अपोफुल्लीत् अवेवेलीत् अचेखेलीत्
लप
जल्प
जप
यमुं
चर दल
मील.