________________
५४६
वाक्यरचना बोधः
घ्रा
घमां म्नां
दांम
14.64.
लघि शुच
लुञ्च वञ्च
यलुगन्त तिबादि बोभोति, बोभवीति पापेति, पापाति जानेति, जाघ्राति दाध्मेति, दाध्माति माम्नेति, माम्नाति दादेति, दादाति सोसवीति, सोसोति सरिसरीति, सरिसति तातति दाधेति, दाधाति दाध्येति, दाध्याति जागेति, जागाति लालङ्घीति, लालग्धि शोशुचीति, शोशोक्ति लोलुञ्चीति, लोलुङ्क्ति वनीवञ्चीति, वनीवङ्क्ति वावञ्छीति, वावांष्टि वाव्रजीति, वावक्ति तातर्जीति, ताक्ति जागर्जीति, जागक्ति तात्यजीति, तात्यक्ति सासजीति, सासङ्क्ति चाकटीति, चाकट्टि शाशटीति, शाशट्टि चेखेट्टि, चेखिटीति नानटीति, नानट्टि लोलुटीति, लोलोट्टि पोस्फुटीति, पोस्फोट्टि पापठीति, पापट्टि जाहठीति, जाहट्टि चेक्रीडीति, चेक्रीट्टि लालडीति, लालट्टि रंरणीति, रंरण्टि
द्यादि अबोभोत् अपापात् अजाघ्रासीत् अदाध्मासीत् अमाम्नासीत् अदादात् असोसावीत् असरिसारीत् अतातारीत् अदाधात् अदाध्यासीत् अजागासीत् अलालवीत् अशोशोचीत् अलोलुञ्चीत् अवनीवञ्चीत् अवावाञ्छीत् अवाबाजीत् अतातर्जीत् अजागर्जीत् अतात्याजीत, अतात्यजीत असासजीत् अचाकटीत्, अचाकाटीत् अशाशटीत्, अशाशाटीत् अचेखेटीत् अनानाटीत्, अनानटीत् अलोलोटीत् अपोस्फोटीत् अपापाठीत्, अपापठीत् अजाहाठीत्, अजाहठीत् अचेक्रीडीत् अलालाडीत्, अलालडीत् अरंराणीत्, अरंरणीत्
वाछि
व्रज
तर्ज
गर्ज त्यजं षज
कटे
शट
खिद
णट
लुट
स्फुट
पठ
हठ
लड
रण