________________
परिशिष्ट ३
भावकर्म तिबादि मुद्यते अमोदि
धादि
यङन्त तिबादि मोमुद्यते
धादि अमोमुदिष्ट
दद्यते हद्यते स्वद्यते कूर्यते ह्लाद्यते पद्यते
दादद्यते जाहद्यते सास्वद्यते चोकूद्यते जाह्लाद्यते
अदाददिष्ट अजाहदिष्ट असास्वदिष्ट अचोकूदिष्ट अजाह्लादिष्ट अपापदिष्ट
पापद्यते
एध्यते
अदादि, अददि अहादि अस्वादि, अस्वदि अकूदि अह्लादि अपदि ऐधि अपधि अबाधि अदाधि, अदधि अवेपि अकम्पि अत्रापि, अत्रपि
x
स्पर्ध्यते बाध्यते दध्यते वेप्यते कम्प्यते त्रप्यते
पास्पर्ध्यते बाबाध्यते दादध्यते वेवेप्यते चाकम्प्यते तात्रप्यते
अपास्पर्धिष्ट अबाबाधिष्ट अदादधिष्ट अवेवेपिष्ट अचाकम्पिष्ट अतात्रपिष्ट
जुगुप्स्यते
अजुगुप्सि
जोगुप्यते
अजोगुपिष्ट
लम्ब्यते कन्यते लम्भ्यते स्तम्भ्यते जृम्भ्यते क्षम्यते
अलम्बि अकाबि अलम्भि अस्तम्भि अजृम्भि अक्षमि
लालम्ब्यते चाकब्यते लालम्भ्यते तोष्टुभ्यते जरीजम्भ्यते चंक्षम्यते
अलालम्बिष्ट अचाकबिष्ट अलालम्भिष्ट अतोष्टुभिष्ट अजरीज़म्भिष्ट अचंक्षमिष्ट
अय्यते दय्यते प्याय्यते ताय्यते
आयि अदायि, अदयि अप्यायि अतायि
दादय्यते पाप्याय्यते ताताय्यते
अदादयिष्ट अपाप्यायिष्ट अतातायिष्ट