________________
५१८
वाक्यरचना बोक
जिन्नन्त धातु तिबादि द्यादि तिबादि मुदङ् मोदयति-ते अमूमुदत्-त मुमुदिषते
मुमोदिषते ददङ् दादयति-ते अदीददत्-त दिददिषते हदंङ् हादयति-ते अजीहदत्-त जिहत्सते
स्वादयति-ते असिष्वदत-त सिस्वदिषते
कूर्दयति-ते अचुकूर्दत्-त चुकूदिषते ह्लाद ह्लादयति-ते अजिह्लदत्-त जिह्लादिषते पर्दङ् पर्दयति-ते अपपर्दत्-त पिपदिषते एधङ् एधयति-ते ऐदिधत्-त एदिधिषते
स्पर्धयति-ते अपस्पर्धत-त पिस्पधिषते बाधृङ् बाधयति-ते अबबाधत्-त बिबाधिषते दधङ् दाधयति-ते अदीदधत्-त दिदधिषते
वेपयति अविवेपत् विवेपिषते कपिड कम्पयति अचकम्पत् चकम्पिषते त्रपूषङ् त्रापयति-ते अतित्रपत्-त तित्रपिषते
तित्रप्सते गुपङ् गोपयति-ते
अजू गुपत्-त जुगुप्सिषते
जुगोपिषते जुगुपिषते
जुगोपयिषति लबिङ् लम्बयति-ते अललम्बत्-त लिलम्बिषते कबृङ् कावयति-ते अचकाबत्-त चिकबिषते लभिङ् लम्भयति-ते अललम्भत्-त लिलम्भिषते ष्टुभिङ् स्तम्भयति-ते अतस्तम्भत्-त तिस्तम्भिषते जुभिङ् जृम्भयति-ते अजिजृम्भत्-त जिजृम्भिषते क्षमूषङ् क्षमयति-ते अचिक्षमत्-त चिक्षमिषते .
चिशंसते आययति-ते आयियत्-त अयियिपते
दाययति-ते अदीदयत्-त दिदयिपते प्यायीङ् प्याययति-ते अपिप्ययत्-त पिप्यायिपते ताङ् ताययति-ते अततायत्-त तितायिषते
सन्नन्त
द्यादि अमुमुदिषिष्ट अमुमोदिषिष्ट अदिददिषिष्ट अजिहत्सिष्ट असिस्वदिषिष्ट अचुकूदिषिष्ट अजिह्लादिषिष्ट अपिपदिषिष्ट ऐदिधिषिष्ट अपिस्पधिषिष्ट अबिबाधिषिष्ट अदिदधिषिष्ट अविवेपिसिष्ट अचिकम्पपिष्ट अतित्रपिविष्ट अतित्रप्सिष्ट अजुगुप्सिषिष्ट अजुगोपिषिष्ट अजुगुपिपिष्ट अजुगोपयिषीत् अलिलम्बिषिष्ट अचिकबिषिष्ट अलिलम्भिषिष्ट अतिस्तम्भिषिष्ट अजिजृम्भिषिष्ट अचिक्षमिसिष्ट अचिक्षंसिष्ट आयियिषिष्ट अदिदयि षिष्ट अपिप्यायिषिष्ट अतितायिपिष्ट
ཝཱ
ཟླ ཤྩ བྷཱུ བྷྱཱ ཙྪཱ ཙྪཱ བྷྱཱ ཙྪཱ བྷྱཱ
ཟླ
अयङ् दयङ्