________________
परिशिष्ट २
४६५
धादि णबादि क्यादादि तादि स्यत्यादि स्यदादि . असावीत् सुसाव ...... सूयात् सोता सोष्यति असोष्यत् असुसुखत् सुखयाञ्चकार ३ सुख्यात् सुखयिता सुखयिष्यति असुखयिष्यत् असुसूचत् सूचयाञ्चकार ३ सूच्यात् सूचयिता सूचयिष्यति असूचयिष्यत् असुसूत्रत् सूत्रयाञ्चकार ३ सूत्र्यात् । सूत्रयिता सूत्रयिष्यति असूत्रयिष्यत् असार्षीत् ससार स्रियात् सर्ता सरिष्यति असरिष्यत्
असरत्
पश्यति
.
स्तर्ता
अस्राक्षीत् ससर्ज सृज्यात्
स्रष्टा
अस्रक्ष्यत् असृपत् ससर्प : सृप्यात् सप्ता,सप्र्ता स्रप्स्यति अस्रप्स्यत्
सय॑ति असय॑त् अस्कदत् ___ चस्कन्द स्कद्यात् स्कन्ता स्कन्त्स्यति अस्कन्त्स्यत् अस्कान्त्सीत् अस्तार्षीत् तस्तार
स्तरिष्यति अस्तरिष्यत् अस्तरिष्ट तस्तरे स्तरिषीष्ट स्तर्ता स्तरिष्यते अस्तरिष्यत अस्तीष्ट
स्तृषीष्ट अस्तरीष्ट अतस्तनत् स्तनयाञ्चकार ३ स्तन्यात् स्तनयिता स्तनयिष्यति अस्तनयिष्यत् अतिस्तेनत् स्तेनयामास ३ स्तेन्यात् स्तेनयिता स्तेनयिष्यति अस्तेनयिष्यत् अस्त्यासीत् तस्त्यौ स्त्येयात् स्त्याता स्त्यास्यति अस्त्यास्यत्
स्त्यायात् अस्पन्दिष्ट पस्पन्दे स्पन्दिषीष्ट स्पन्दिता स्यन्दिष्यते अस्पन्दिष्यत अस्पद्धिष्ट पस्पर्द्ध स्पद्धिषीष्ट स्पद्धिता स्पद्धिष्यते अस्पद्धिष्यत अस्फोटिष्ट पुस्फुटे स्फोटिषीष्ट स्फोटिता स्फोटिष्यते अस्फोटिष्यत अस्फुरीत् पुस्फोर स्फूर्यात् स्फुरिता स्फुरिष्यति अस्फुरिष्यत् अस्मार्षीत् सस्मार स्मर्यात् स्मर्ता स्मरिष्यति अस्मरिष्यत् अस्यदत् सस्यन्दे स्यन्दिषीष्ट स्यन्दिता स्यन्दिष्यते अस्यन्दिस्यत अस्यन्दि
स्यन्त्स्यते अस्यन्त्स्यत अस्यन्त
स्यन्त्स्यति अस्यन्त्स्यत् अस्रसत् सस्र से
स्र सिशीष्ट स्रसिता स्रसिष्यते अस्र सिष्यत अस्र सिष्ट अस्वदिष्ट सस्वदे स्वदिषीष्ट स्वदिता स्वदिष्यते अस्वदिष्यत अस्वनीत् सस्वान स्वन्यात् स्वनिता स्वनिष्यति अस्वनिष्यत् अस्वानीत्
स्यन्त
स्यन्ता