________________
४६४
वाक्यरचना बोध
धातु
तिबादि
" तुबादि
सवतु
सवति सुखयति
यादादि सवेत् सुखयेत् सूचयेत् सूत्रयेत् सरेत्
सुखण् सूचण् सूत्रण
सुखयतु
दिबादि
असवत् असुखयत् असूचयत् असूत्रयत् असरत्
सूचयति
सूत्रयति सरति
fritte B
सूचयतु सूत्रयतु सरतु
सृजंज् सृप्लू
सृजति सर्पति
सृजेत् सर्पत
सृजतु सर्पतु
असृजत् असर्पत
स्कन्द
स्कन्दति
स्कन्देत्
स्कन्दतु
अस्कन्दत्
स्तूंन्त्
स्तृणोति स्तृणुते
स्तृणुयात् स्तृण्वीत
स्तृणोतु स्तृणुताम्
अस्तृणोत् अस्तृणुत
स्तनयतु
स्तनण् स्तेनण स्त्यै
स्तनयति स्तेनयति स्त्यायति
स्तनयेत् स्तेनयेत् स्त्यायेत्
स्तेनयतु
अस्तनयत् अस्तेनयत् अस्त्यायत्
स्त्यायतु
स्पदिङ् स्पर्ध
स्फुटङ्
स्पन्दते स्पर्द्धते स्फोटते स्फुरति स्मरति स्यन्दते
स्पन्देत स्पर्द्धत स्फोटेत स्फुरेत् स्मरेत् स्यन्देत
स्पन्दताम् स्पर्द्धताम् स्फोटताम् स्फुरतु स्मरतु स्यन्दताम्
अस्पन्दत अस्पर्द्धत अस्फोटत
अस्फुरत् अस्मरत् अस्यन्दत
स्फुरज्
स्यन्दूङ्
ससुङ्
नसते
स्रसेत
संसताम्
अनसत
अस्वदत
स्वदङ् स्वन
स्वदते स्वनति
स्व देत स्वनेत
स्वदताम् स्वनतु
अस्वनत्