________________
४७२
वाक्यरचना बोध
धातु
तुबादि
दिबादि
ज्ञपयतु
___यादादि ज्ञपयेत् जिनीयात् ज्वरेत् ज्वलेत्
ज्ञाण् ज्यांश ज्वर ज्वल टकिण टीकृङ्
जिनातु
तिबादि ज्ञपयति जिनाति ज्वरति ज्वलति टङ्कयति टीकते डयते डीयते ढोकते नटति
टङ्कयेत्
डीङ्
अज्ञपयत् अजिनात् अज्वरत् अज्वलत अटङ्कयत् अटीकत अडयत अडीयत अढौकत अनटत्
ज्वरतु ज्वलतु टङ्कयतु टीकताम् डयताम् डीयताम् ढोकताम् नटतु
टीकेत डयेत डीयेत ढौकेत नटेत्
डीच्
ढोकृङ्
णट
णद
नदति
नदेत्
नदतु
अनदत्
णहंन्च् नाति
नह्यते णिदि निन्दति
नयति
नयते गुंक् नौति णुदंज् नुदति तक तकति
नह्येत् नयेत निन्देत् नयेत् नयेत
णीन्
नह्यतु नह्यताम् निन्दतु नयतु नयताम् नौतु नुदतु तकतु
अनात् अनात अनिन्दत् अनयत् अनयत अनौत् अनुदत् अतकत्
नुयात्
नुदेत्
तकेत्
अतङ्कत् अतक्षत्
अतक्ष्णोत्
तकि तङ्कति तक्ष तक्षति
तक्ष्णोति तडण ताडयति
तपति
ताम्यति तर्जङ् तर्जयते ताय॒ङ् तायते
तङ्केत् तक्षेत् तक्ष्णुयात् ताडयेत् तपेत् ताम्येत् तर्जयेत तायेत
तङ्कतु तक्षतु तक्ष्णोतु ताडयतु तपतु ताम्यतु तर्जयताम् तायताम्
तमुच
अताडयत् अतपत् अताम्यत् अतर्जयत अतायत
तिजङ् तितिक्षते तुटज् तुटति
तितिक्षेत तुटेत्
तितिक्षताम तुटतु
अतितिक्षत अतुटत्