________________
परिशिष्ट २
४७१
घष्ात
धादि णबादि क्यादादि तादि स्यत्यादि स्यदादि अघर्षीत् जघर्ष
धषिता घर्षिष्यति अघर्षिष्यत् अघ्रात् जघ्रौ
घ्रायात् घ्राता घ्रास्यति अघ्रास्यत् अघ्रासीत्
घेयात् अचण्डिष्ट चचण्डे चण्डिषीष्ट चण्डिता चण्डिष्यते अचण्डिष्यत अचतीत् चचात चत्यात् चतिता चतिष्यति अचतिष्यत् अचतिष्ट चेते
चतिषीष्ट चतिता चतिष्यते अचतिष्यत आचमीत् आचचाम आचम्यात् आचमिता आचमिष्यति आचमिष्यत् अचारीत् चचार चर्यात् चरिता चरिष्यति अचरिष्यत् अचर्वीत् चचर्व चात् चविता चविष्यति अचविष्यत् अचालीत् चचाल चल्यात् चलिता चलिष्यति अचलिष्यत् अचिचिन्तत् चिन्तयांचकार ३ चिन्त्यात् चिन्तयिता चिन्तयिष्यति अचिन्तयिष्यत् अचेतीत् चिचेत चित्यात् चेतिता चेतिष्यति अचेतिष्यत् अचिचित्रत् चित्रयांचकार ३ चित्र्यात् चित्रयिता चित्रयिष्यति अचित्रयिष्यत् अचुचुटत् चुटयांचकार ३ चुण्ट्यात् चुण्टयिता चुण्टयिष्यति अचुण्टयिष्यत् अचोपीत् चुचोप चुप्यात् चोपिता चोपिष्यति अचोपिष्यत् अचुम्बीत् चुचुम्ब चुम्ब्यात् चुम्बिता चुम्बिष्यति अचुम्बिष्यत् अचूषीत् चुचूष चूष्यात् चूषिता चूषिष्यति अचूषिष्यत् अचेष्टिष्ट चिचेष्टे चेष्टिषीष्ट चेष्टिता चेष्टिष्यते अचेष्टिष्यत अचिच्छदत् छादयांचकार ३ छाद्यात् छादयिता छादयिष्यति अछादयिष्यत् अचिच्छुदत्, छर्दयांचकार ३ छात् छर्दयिता छर्दयिष्यति अच्छदयिष्यत् अचच्छर्दत् अचिच्छेदत् छेदयांचकार ३ छेद्यात् छेदयिता छेदयिष्यति अच्छेदयिष्यत् अजक्षीत् जजक्ष जक्ष्यात् जक्षिता जक्षिष्यति अजक्षिष्यत् अजपीत् जजाप जप्यात् जपिता जपिष्यति अजपिष्यत् अजापीत् अजल्पीत् जजल्प जल्प्यात् जल्पिता जल्पिष्यति अजल्पिष्यत् अजसत्
जस्यात् जसिता जसिष्यति अजसिष्यत् अजीजसत्
जासयांचकार ३ जास्यात् जासयिता जासयिष्यति अजासयिष्यत् अजेमीत् जिजेम जिम्यात् जेमिता जेमिष्यति अजेमिष्यत् अजूषीत् जुजूष जूष्यात् जूषिता जूषिष्यति अजूषिष्यत् अजृम्भिष्ट जजृम्भे जृम्भिषीष्ट जृम्भिता जृम्भिष्यते अजृम्भिष्यत अजारीत् जजार जीर्यात् जरिता जरिष्यति अजरिष्यत्
जरीता जरीष्यति अजरीष्यत्
जजास
अप
अजरतु