________________
*परिशिष्ट २
४६५
चादि णबादि क्यादादि तादि स्यत्यादि स्यदादि औहिष्ट ऊहाञ्चक्रे ३ ऊहिषीष्ट ऊहिता अहिष्यते औहिष्यत अकटीत् चकाट कट्यात् कटिता कटिष्यति अकटिष्यत् अकाडीत्, अकडीत् चकाड कड्यात् कडिता कडिष्यति अकडिष्यंत् अकण्डूयीत् कण्डूयाञ्चकार ३ कण्डूय्यात् कण्डूयिता कण्डूयिष्यति अकण्डूयिष्यत् अकणीत् चकाण कण्यात् कणिता कणिष्यति अकणिष्यत् अकत्थिष्ट चकत्थे कत्थिषीष्ट कत्थिता कत्थिष्यते अकत्थिष्यत अचकथत् कथयाञ्चकार ३ कथ्यात् कथयिता कथयिष्यति अकथयिष्यत् अचकथत कथयाञ्चक्रे ३ कथयिषीष्ट कथयिता कथयिष्यते अकथयिष्यत अकनीत् चकान कन्यात् कनिता कनिष्यति अकनिष्यत् अकम्पिष्ट चकम्पे कम्पिषीष्ट कम्पिता कम्पिष्यते अकम्पिष्यत अचीकमत् कामयाञ्चक्रे ३ कामयिषीष्ट कामयिता कामयिष्यते अकामयिष्यत चकमे
कमिता अचकलत् कलयामास ३ कल्यात् कलयिता कलयिष्यति अकलयिष्यत् अकलिष्ट चकले कलिषीष्ट कलिता कलिष्यते अकलिष्यत अकाड्क्षीत् चकांक्ष कांक्ष्यात् कांक्षिता कांक्षिष्यति अकांक्षिष्यत अकाशिष्ट चकाशे काशिषीष्ट काशिता काशिष्यते अकाशिष्यत अकासिष्ट कासाञ्चक्रे ३ कासिषीष्ट कासिता कासिष्यते अकासिष्यत अचिकित्सीत् चिकित्साञ्चकार ३ चिकित्स्यात् चिकित्सिता चिकित्सिष्यति
अचिकित्सिष्यत् अकोचीत् चुकोच कुच्यात्
कोचिता कोचिष्यति अकोचिष्यत् अकुटीत् चु कोट कुट्यात् कुटिता कुटिष्यति अकुटिष्यत् अकुपत्
कुप्यात् कोपिता कोपिष्यति अकोपिष्यत् अकर्तीत् चकर्त कृत्यात कर्तिता कतिष्यति अकतिष्यत् अक्लपत् (त) चक्लुपे कल्पिषीष्ट कल्पिता कल्पिष्यते अकल्पिष्यत अक्लपिष्ट
क्लप्सीष्ट कल्प्ता कल्प्स्यते (ति) अकल्प्स्यत् (त) अकृशत
चकर्श कृश्यात् कशिता कशिष्यति अशिष्यत् अक्राक्षीत् चकर्ष कृष्यात् ऋष्टा, कष्र्टा कयति अकय॑त् अकार्षीत् अकृक्षत
अक्रक्ष्यत् अकार्षीत्, अकृक्षत् (त) चकर्ष कृष्यात् ऋष्टा कयति अकमंत् अक्राक्षीत्, अकृष्ट चकृषे कृक्षीष्ट कष्र्टा ऋक्ष्यते अक्रक्ष्यत अकारीत् चकार कीर्यात करिता करिष्यति अकरिष्यत् अकरिप्ट चकरे करिषीष्ट
करिष्यते अकरिष्यत
चुकोप