________________
वाक्यरचना बोध
'धात
तिबादि
तुबादि
ऊहङ् कटे कडज् कण्डून् कण
यादादि ऊहेत कटेत् कडेत्
कण्डूयेत्
ऊहते कटति कडति कण्डूयति कणति कत्थते कथयति कथयते कनति कम्पते कामयते
कत्थक
दिबादि
औहत अकटत् अकडत् अकण्डूयत् अकणत् अकत्थत अकथयत् अकथयत् अकनत् अकम्पत
ऊहताम् कटतु कडतु कण्डूयतु कण कत्थताम् कथयतु कथयताम् कनतु कम्पताम् कामयताम्
कणेत् कत्थेत कथयेत् कथयेत कनेत् कम्पेत काम येत
कथण
कनी कपिङ् कमुङ्
अकामयत
अकलयत
कलङ्
कलण कलयति
कलते काक्षि काङ्क्षति काशृङ् काशते कासृङ् कासते कित चिकित्सति
कलयेत् कलेत काङ्क्षत् काशेत कासेत चिकित्सेत्
कलयतु कलताम् काङ्क्षतु काशताम् कासताम् चिकित्सतु
अकलत अकाक्षत् अकाशत अकासत अचिकित्सत्
कुच कोचति कुटज् कुटति कुपच कुप्यति कृतीज् कृन्तति कृपूङ् कल्पते
कोचेत् कुटेत् कुप्येत् कृन्तेत् कल्पेत
कोचतु कुटतु कुप्यतु कृन्ततु कल्पताम्
अकोचत् अकुटत् अकुप्यत् अकृन्तत् अकल्पत
कृशच
कृश्यति कर्षति
कृश्येत् कत्
कृश्यतु कर्षतु
अकृश्यत् अकर्षत्
कृषं
कृषन्ज् कृषति
कृषते
कृषेत् कृषेत कृणीयात् कृणीत
कृषतु कृषताम् कृणातु कृणीताम्
कृणाति कृणीते
अकृषत् अकृषत अकृणात अकृणीत
कन्श्