________________
४६०
वाक्यरचना बोक
____
मास
धादि अजिहिंसत् अजिहिंसताम् अजिहिंसन् प्र० पु० अजिहिंसः अजिहिसतम् अजिहिंसत ___ म० पु० अजिहिंसम् अजिहिंसाव अजिहिसाम उ० पु० णबादि (१) हिंसयाञ्चकार
हिंसयाञ्चक्रतुः हिंसयाञ्चक्रुः प्र० पु० हिंसयाञ्चकर्थ ___ हिंसयाञ्चक्रथुः हिंसयाञ्चक्र म० पु० हिंसयाञ्चकार, हिंसयाञ्चकर हिंसयाञ्चकृव हिंसयाञ्चकृम उ० पु०
बादि (२) हिंसयाम्बभूव हिंसयाम्बभूवतुः हिंसयाम्बभूवुः प्र० पु० हिंसयाम्बभूविथ हिंसयाम्बभूवथुः हिंसयाम्बभूव म० पु० हिंसयाम्बभूव हिसयाम्बभूविव हिंसयाम्बभूविम उ० पु० णबादि (३)
हिंसयामासतुः हिंसयामासुः प्र० पु० हिंसयामासिथ हिंसयामासथुः हिंसयामास ___ म० पु० हिंसयामास हिंसयामासिव हिंसयामासिम उ० पु० क्यादादि
तादि हिंस्यात् हिंस्यास्ताम् हिस्यासुः प्र. पु० हिंसयिता हिंसयितारौ हिंसयितारः हिंस्याः हिंस्यास्तम् हिंस्यास्त म० पु० हिंसयितासि हिंसयितास्थः हिंसयितास्थ हिंस्यासम् हिंस्यास्व हिंस्यास्म उ० पु० हिंसयितास्मि हिंसयितास्वः हिंसयितास्मः स्यत्यादि हिंसयिष्यति हिंसयिष्यत: हिंसयिष्यन्ति प्र० पू० हिंसयिष्यसि हिंसयिष्यथ: हिंसयिष्यथ म० पु० हिंसयिष्यामि हिंसयिष्याव: हिंसयिष्यामः उ० पु० स्यदादि अहिंसयिष्यत् अहिंयिष्यताम् अहिंसयिष्यन् प्र० पु० अहिंसयिष्यः अहिंसयिष्यतम् अहिंसयिष्यत म० पु. अहिंसयिष्यम् अहिंसयिष्याव अहिंसयिष्याम उ० पु०
१३२. रचण-प्रतियत्ने (बनाना) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि रचयति रचयतः रचयन्ति प्र० पु० रचयेत् रचयेताम् रचयेयुः रचयसि रचयथ: रचयथ म० पु० रचयः रचयेतम् रचयेत रचयामि रचयाव: रचयाम: उ० पु० रचयेयम् रचयेव
रचयेम.