________________
परिशिष्ट २
४५६
णबादि (२) मार्गयाम्बभूव मार्गयाम्बभूवतुः मार्गयाम्बभूवुः प्र० पु० मार्गयाम्बभूविथ मार्गयाम्बभूवथुः मार्गयाम्बभूव म० पु० मार्गयाम्बभूव मार्गयाम्बभूविव मार्गयाम्बभूविम उ० पु० णबादि (३) मार्गयामास मार्गयामासतुः मार्गयामासुः प्र० पु० मार्गयामासिथ मार्गयामासथुः मार्गयामास म० पु० मार्गयामास मार्गयामासिव मार्गयामासिम उ० पु० क्यादादि
तादि मार्यात् मार्यास्ताम् मार्यासुः प्र० पु० मार्गयिता मार्गयितारी मार्गयितारः मार्याः मार्यास्तम् मार्यास्त म० पु० मार्गयितासि मार्गयितास्थः मार्गयितास्थ मास्मि मार्यास्व मार्गास्म उ० पु० मार्गयितास्मि मार्गयितास्वः मार्गयितास्मः स्यत्यादि मार्गयिष्यति मार्गयिष्यतः मार्गयिष्यन्ति प्र० पू० मार्गयिष्यसि मार्गयिष्यथ: मार्गयिष्यथ मार्गयिष्यामि मार्गयिष्यावः मार्गयिष्यामः स्यदादि अमार्गयिष्यत् अमार्गयिष्यताम् अमार्गयिष्यन् प्र० पु० अमार्गयिष्यः अमार्गयिष्यतम् अमार्गयिष्यत म० पु. अमार्गयिष्यम् अमार्गयिष्याव अमार्गयिष्याम उ० पु०
ܟܲܝ ܩܸܪ
܂
१३१. हिसिण्-हिंसायाम् (हिंसा करना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन "तिबादि
यादादि हिंसयति हिंसयतः हिंसयन्ति प्र० पु० हिंसयेत् हिंसयेताम् हिंसयेयुः हिसयसि हिंसयथः हिंसयथ म० पु० हिंसयेः हिंसयेतम् हिंसयेत हिंसकामि हिंसयावः हिंसयामः उ० पु० हिंसयेयम् हिंसयेव हिंसयेम तुबादि
दिबादि हिंसयतु, हिंसयतात् हिंसयताम् हिंसयन्तु प्र० पु० अहिंसयत् अहिंसयताम् अहिंसयन् हिंसय, हिंसयतात् सियतम् हिंसयत म० पु० अहिंसयः अहिंसयतम् अहिंसयत हिंसयानि हिंसयाव हिंसयाम उ० पु० अहिंसयम् अहिंसयाव अहिंसयाम